पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/३४६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

A79-182 ३२८ सटीकामरकोशल [ नानार्थवर्ग: स्याजटांशुकयोत्रं क्षेत्रं पत्नीशरीरयोः ॥ १७९ ॥ मुखाग्रे क्रोडहलयोः पोत्रं गोत्रं तु नाम्नि च || सत्रमाच्छादने यज्ञे सदादाने वनेऽपि च ॥ १८० ॥ अजिरं विषये कायेऽप्यम्बरं व्योनि वाससि || चक्रं राष्ट्रेऽप्यक्षरं तु मोक्षेऽपि क्षीरमप्सु च ॥ १८१ ।। स्वर्णेऽपि भूरिचन्द्रौ दो द्वारमात्रेऽपि गोपुरम् || गुहादम्भौ गहरे दे रहोऽन्तिकमुपहरे ॥ १८२ ॥ तुमस्य च । रथे चक्षुषि नद्यां तु नेत्री नेतरि बाच्यवत्" इति मेदिनी । पन्यां देहे च क्षेत्रम् । “ क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयोः" इति मेदि- मीविश्वप्रकाशौ । “इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते” इति श्रीमद्भगवद्गी- तायाम् ॥ १७९ ॥ क्रोडः सूकरः । तस्य हलस्य च मुखाने पोत्रम् । “पोत्रं बसे मुखाग्रे च सूकरस्य इलस्य च" इति विश्वः । चकारागोत्रं शैले कुलेsपि च । “गोत्रं कुलाख्ययोः । संभावनीये बोधे च काननक्षेत्रवर्त्मसु" इति मेदिनी । आच्छादनं बलम् सदादानं नित्यत्यागः । “अपिशब्दाने कैतवे च सत्रशब्दः " ॥ १८० | विषये रूपादौ अपिना चत्वरे अजिरम् । "अजिरं दर्दुरे काये विषये प्राङ्गणेऽनिले" इति हैमः । व्योम्न्याकाशे | वाससि वस्त्रे । “अम्बरं वाससि व्योनि कार्पासे व सुगन्धके" इति विश्वः । अपिशब्दात्सैन्यरथानयोथक्रम् । “चक्रं प्रहरणे गणे । कुलालाचुपकरणे राष्ट्र सैन्यथायोः । जलावर्ते दम्भे" इति हैमः । अपिशब्दादूर्णब्रह्मणो- रप्यक्षरम् । “अ स्यादपवर्गे परमब्रह्मवर्णयोः । गगने धर्मतपसोरम्बरे मूलकारणे” इति हैम: । " द्वाविमौ पुरुषौ लोके क्षरभाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते” इति भगवद्गीतायामक्षरवाच्यः कश्चित कूटस्थः पुमान् प्रतीयते । चकाराहुग्धे क्षीरम् ॥ १८१ ॥ भूरिशब्दचन्द्रशब्द- बैतौ द्वौ रान्तौ स्वर्णेऽपि वर्तेते । तत्र स्वर्णे भूरि रूपभेदात् क्लीनम् | अपि- शब्दात् । “भूरिर्ना वासुदेवे व हरे च परमेष्ठिनि । नपुंसकं सुवर्णे व प्राज्ये स्थाद्वाच्यलिङ्गके " इति मेदिनी । कर्पूरादौ च चन्द्रः । “चन्द्रः कर्पूरकाम्पिल्लसु- धांशस्वर्णवारिषु" इति मेदिनी । न केवलं पूरे किं तु द्वारमात्रेऽपि गोपुरम् । “गोपुरं झारि पूरि कैवर्तीमुस्तकेऽपि थ" इति मेदिनी। गहरस्तु गुहादम्भनिङ- " Digitized by Google