पृष्ठम्:अमरकोषः (अमरविवेकव्याख्यासहितः).pdf/९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

! सटीकामरकोशस्य प्रथमं काण्डम्. यस्य ज्ञानदयासिन्धोरगावस्यानधा गुणाः॥ सेव्यतामक्षयो धीराः स श्रिये चामृताय च ॥१॥ समाहत्यान्यतत्राणि संक्षिसैः प्रतिसंस्कृतैः॥ संपूर्णमुच्यते वर्गेर्नामलिङ्गानुशासनम् ॥२॥ प्रायशो रूपभेदेन साहचर्याच्च कुत्रचित् ॥ स्त्रीपुंनपुंसकं ज्ञेयं तदिशेषविधेः कचित् ॥ ३॥ श्रीगणेशाय नमः ॥ वन्दे तं परमानन्दं वामार्धेनोमया युतम् ॥ रौ मुजाव- पत्र विवरीवृत्यते जगत् ॥ इह खलु श्रीमदमरसिंहश्विकीर्षितस्य नामलिशानु- शासनस्य निर्विमपरिसमाप्त्यर्थ कृतं माल ग्रन्थादौ शिष्यशिक्षार्थ निबध्नाति । यसेति । भो धीराः अमाघस्वातिगम्भीरस्य झानकरुणयोः समुद्रस्य यस अनषा निर्मला गुणाः क्षान्त्यादयः सन्ति सोऽक्षयः श्रिये संपत्तये अमृताय मोक्षार्थ च भवनिः सेव्यतामाराध्यताम् ॥ १॥ पिकीर्षितं प्रतिजानीते । समाह- सेति । अन्येषां तत्राणि शास्त्रान्तराणि "नामलिङ्गानुशासनानि" समाहत्य एका कृत्वा संक्षिसः अल्पविस्तरबहथैः प्रतिसंस्कृतैः प्रतिपदं प्रकृतिप्रत्ययवि- चारेण कृतसंस्कारैः वगैः सजातीयसमूहै। संपूर्ण साङ्गोपाङ्ग नानां स्वरित्या- दीनां लिशानां च स्त्री(नपुंसकाख्यानां अनुशासनं व्युत्पादक शासमुच्यते । मयेति शेषः ॥ २ ॥ अथ वक्ष्यमाणशास्त्रस्य तावत्परिभाषामाह त्रिभिः लोकैः । प्रायश इति । अत्र प्रायशः बाहुल्येन रूपभेदेन आकारविशेषण सी(नपुंसक ज्ञेयम् । यथा “लक्ष्मीः पत्रालया पगा"। "पिनाकोजगवं धनुः"। तथा कुत्रचित्साहचर्याच्छन्दान्तरसानिध्याल्लिा क्षेयम् । यथा । “अश्वयुग- चिनी" | "प्रमात्मभूः सुरज्येष्ठ"। "वियद्विष्णुपदम्"। अत्र संदिग्धानि अवयु- नमवियन्ति अश्विन्यात्मभूविष्णुपदसाहचर्यात्स्त्रीपुनपुंसकलिङ्गानि । तथा Dighized by Google ।