पृष्ठम्:अलङ्कारमणिहारः.pdf/१०६

पुटमेतत् सुपुष्टितम्
100
अलंकारमणिहारे

 यथा वा--

 आदित्यवर्णतां ते श्रुतिस्स्वतन्त्रा ब्रवीतु जगदम्ब । उदयेन्महातपश्श्रीस्स यदि त्वत्पादवर्ण एव स्यात् ॥ १७५ ॥

 श्रुतिः,'आदित्यवर्णे तपसोऽधिजातः इति श्रुतिः । सः आदित्यः महती तपश्श्रीः आतपश्रीश्च यस्य स तथोक्तः उदयेत् । अभ्युदयमाविर्भावं च प्राप्नुयाद्यदि तदाऽपि त्वत्पादवर्ण एव तव चतुर्थांशवर्ण इव वर्णो यस्य स तथोक्त एव स्यात्, न तु परिपूर्णत्वद्वर्ण इति भावः । त्वच्चरणारुणवर्ण इति तु हृदयम् । अत्रापि पूर्वार्धोपमागम्यमुपमानताप्रयुक्तादित्यवर्णाधिक्यं तिरस्कृत्य द्वितीयार्धे प्रतीपं जगज्जननीवर्णस्य उपमानताप्रयुक्तमाधिक्यं गमयति । महातपश्रीसाहित्येनोदितत्वमन्तरा प्रतीपमपि दुर्घटं, कुतो वा उपमावार्तेति श्रुतिस्स्वतन्त्रा ब्रवीत्वित्यनेन गम्यते । त्वत्पादवर्ण एवेति श्लेषोऽप्यस्यैवार्थस्योपस्कुरुते ॥

अवर्ण्यस्योपमेयस्य लाभाद्वर्ण्यतिरस्कृतिः । लाभाद्वर्ण्योपमेयस्य स्यादन्यानादरश्च तत् ॥ २७ ॥

 अद्वितीयगुणशालितया वर्ण्यमानस्यान्यत्र स्वसादृश्यमक्षममाणस्य उपमेयं कंचित्प्रदर्श्य तावता तस्य तिरस्कारो द्वितीयं प्रतीपं पूर्वस्मादपि विच्छित्तिविशेषशालि । अत्युत्कृष्टतया क्वचिदप्युपमानभावमसहमानस्यावर्ण्यस्य वर्ण्यमुपमेयं परिकल्प्य तावता तस्य तिरस्कारः पूर्वप्रतीपवैपरीत्येन तृतीयं प्रतीपम् ॥

 यथा--

 अहमेव पालयित्री जगतामिति दृप्य मा जल-