पृष्ठम्:अलङ्कारमणिहारः.pdf/२०५

पुटमेतत् सुपुष्टितम्
199
अपह्नुतिसरः‍‍(१३)

 यथा--

 शिशिरयते मम हृदयं किं घनसारोऽथ गन्धसारो वा । न हि न हि सपदि स्मृतिपथमहिगिरिनेता सखे समानीतः ॥ ३४८ ॥

 अत्र शिशिरयते मम हृदयमिति भगवद्वृत्तान्ते गदिते तस्य हृदयशब्दप्रतिपाद्यचित्तवक्षोरूपार्थद्वयश्लेषमूलकाभेदाध्यवसायेन घनसारादिसाधारण्यात्केवलबाह्यविषयप्रवणेन केनचित्सख्या किं घनसारोऽथ गन्धसारो वेत्यनुयुक्ते नहिनहीत्यादिना भ्रान्तिवारणं कृतम् । इदं संभवद्भ्रान्तिपूर्विकायां भ्रान्तापह्नुतावुदाहरणम् ॥

 कल्पितभ्रान्तिपूर्वा यथा--

 न घनततिः कबरीयं न विद्युदेषा चकास्ति सीमन्तः। शैलधृतौ संनह्यसि किं कृष्णेत्याह फणिगिरिपतिं श्रीः ॥ ३४९ ॥

 सीमन्तः केशवीधी ‘सीमन्तमस्त्रियां स्त्रीणां केशमध्यस्थ पद्धति:' इति वैजयन्ती । शैलधृतौ गोवर्धनधारणे, अत एव कृष्णेति संबोधनम् । शैलत्वेनाध्यवसितस्तनग्रहणे च । अत्र कल्पिता भ्रान्तिः न घनततिरित्यादिनिषेधमात्रोन्नेया पूर्ववत्प्रश्नवैधुर्यात् । दण्डी तु ईदृशस्थले तत्त्वाख्यानोपमेत्युपमाभेदममन्यत । यदाह--

न पत्रं मुखमेवेदं न भृङ्गौ चक्षुषी इमे ।
इति विस्पष्टसादृश्यात्तत्वाख्यानोपमा मता ॥