पृष्ठम्:अलङ्कारमणिहारः.pdf/२५

पुटमेतत् सुपुष्टितम्
19
उपमालंकारसरः (१)

गमौदार्यम् । निलयितशेषाहार्यं जलधिसुताचित्तहारि सौन्दर्यम् ॥ ३४ ॥

 सौन्दर्यमितीदं भिन्नं पदं, तत्त्वेनाध्यवसितो भगवान्श्री निवास इत्यर्थः । अत्र जलनिधिनिभगाम्भीर्यमित्यत्र निरवधिकत्वादेस्साधारणधर्मस्य जलनिधिगाम्भीर्यस्योपमानस्य चानुपादानाद्धर्मोपमानलुप्ता । कल्पकागमस्यौदार्यमिवौदार्यं यस्य तदितिविग्रहे निरवशेषाभीष्टार्थपरिपूरणादेर्धर्मस्य कल्पकागमौदार्यस्योपमानस्य इवादेर्वाचकस्य चानुपादानाद्धर्मोपमानवाचकलुप्ता । अन्यदग्रे वक्ष्यते ॥

एवं कुवलयानन्दप्रकारेणोपमोदिता ।
प्राचां मते विभागोऽस्या उपमायाः प्रपञ्च्यते ॥
पूर्णा लुप्तेति भेदेन द्विविधा सा तयोः पुनः ॥
श्रौत्यार्थीति द्विधा पूर्णा वाक्यगा च समासगा ।
तद्धितस्थेति च त्रेधा ते द्वे स्यातां पृथक्पृथक् ॥८

 प्राचीनानामालंकारिकाणां मते उपमा पूर्णा लुप्तेति द्विविधा । तयोर्मध्ये पूर्णा श्रौती आर्थीति द्विविधा ते श्रौत्यार्थ्यौ द्वे अपि पृथक्पृथक् वाक्यगा समासगा तद्धितगेति त्रेधा स्यातामिति पूर्णोपमा षड्विधा भवतीत्यर्थः ॥

यथेववादिशब्दानां साक्षात्सादृश्यवाचिनाम् ।
उपादाने भवेच्छ्रौतीत्याहुश्शास्त्रविचक्षणाः ॥ ९ ॥