पृष्ठम्:अलङ्कारमणिहारः.pdf/४८६

पुटमेतत् सुपुष्टितम्
480
अलंकारमणिहारे


निगीर्य विषयं यत्र विषय्येव निबध्यते ।
तत्र साध्यवसाना स्याद्गौणी शुद्धेति भेदतः ॥

इति । अध्यवसायो नाम एकांशे उत्कटं ज्ञानं, ज्ञानस्योत्कटत्वं च तत्तत्कोटिसहचरितानेकधर्मवद्धर्मिविषयत्वादिकम् । सादृश्यसंबन्धपुरस्कारेण प्रवृत्ता गौणी । तदन्यसंबन्धपुरस्कारेण प्रवृत्ता शुद्धेति सारोपलक्षणायामिवास्यामपि भेदो द्रष्टव्यः । अत्रापि पौराणिके श्रीलक्ष्मीनामवैभवे व्यवहारे प्रस्तुते अलंकरशास्त्रीयव्यवहारस्याप्रस्तुतस्यारोपः ॥

 यथा वा-

 तामेव यान्ति वृत्तिं धाम्नि परे गौणलक्षणाभिज्ञाः ! कव्योचिता न चान्यां गोणीं। भक्तः प्रभाकराद्येषु ॥ ७६५ ॥

 काव्या बुद्धिः उचिता समञ्जसा येषां ते काव्योचिताः 'दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः' इत्युक्तप्रकारसुक्ष्मधिय इति यावत् । ‘काव्या स्यात्पूतनाधियोः' इति विश्वमेदिनीहेमचन्द्राः। ‘उचितं स्यान्मिते योग्ये ज्ञातेऽभ्यस्ते समञ्जसे' इति रत्नमाला । परे धाम्नि औज्ज्वल्यरामणीयकतमोहारित्वादिगुणसादृश्यवत्तया तेजस्त्वेनाध्यवसिते भगवति श्रीनिवासे भक्ताः भक्तिमन्तः पुमांसः अगौणेति छेदः । अगौणं मुख्यं यत् लक्षणं शङ्खचक्रलक्ष्म तेन अभिज्ञाः भागवतत्वेन ज्ञायमानास्सन्तः अभिपूर्वकात् ज्ञाधातोः ‘आतश्चोपसर्गे’ इति कर्मण्यङ् । उपज्ञादिवत् । स्वभावतोऽयं स्त्रीलिङ्गः । पश्चायुधाङ्कनादपि शङ्खचक्राभ्यामेवाङ्कनस्य मुख्यत्वादगौणलक्षणाभिज्ञा इत्युक्तम् ।

तथाच श्रुतिः-