पृष्ठम्:अलङ्कारमणिहारः.pdf/५३६

पुटमेतत् सुपुष्टितम्
530
अलंकारमणिहारे

 यथावा-

 फणिशिखरिणीश्वर त्वं निवसन्कोणे क्ववाऽपि सुरपूज्यः। भविता यदुदयदृष्टिर्धीमान् श्रीमान् भवेत्स च वपुष्मान् ॥ ७९२ ॥

 फणिशिखरिणि शेषाद्रौ । ईश्वर ! स्वामिन् ! ‘स्वामीश्वराधिपति' इत्यादिना सप्तमी । सुरपूज्यः देवाराधनीयः । पक्षे बृहस्पतिरित्यर्थः । त्वं क्ववाऽपि कोणे फणिशिखरिणीत्येतदत्रानुषज्यते । शेषाद्रौ कस्मिंश्चित्प्रदेशे इत्यर्थः । पक्षे लग्नात्पञ्चमे नवमे वा त्रिकोणाख्यस्थाने निवसन् सन् यस्य पुंसः उदये अभ्युदये । पक्षे- उदयशब्दः स्वद्रष्टव्यस्थानोपलक्षकः उदये जन्मलग्ने तदुपलक्षिते त्रिकोणान्तरे च । दृष्टिः अभिप्रायः दृक्च यस्य स तथोक्तो भविता । स पुमान् धीमान् श्रीमान् वपुष्मांश्च भवति । त्वत्कटाक्षितस्य किं दुर्लभमिति भावः । द्वितीयपक्षे यज्जन्मलग्नात्पञ्चमे नवमे वा कोणे विद्यमानो गुरुर्लग्नं त्रिकोणदृष्ट्या पश्यति स धीमान् श्रीमान् वपुष्मांश्च भवति । पञ्चमस्य बुद्धिस्थानत्वात्तत्र गुरुस्थितौ धीमान् तस्मात्पञ्चमकोणदृष्ट्या नवमस्थानदर्शने श्रीमान् नवमकोणदृष्ट्या वपुस्स्थानस्य लग्नस्य वीक्षणे वपुष्मांश्च भवति । एवं नवमस्य भाग्यस्थानत्वात्तत्र तदवस्थाने श्रीमान् तस्मात्पञ्चमकोणदृष्ट्या लग्नावलोकने पूर्ववद्वपुष्मान् नवमकोणदृष्ट्या पञ्चमस्थानावलोकने धीमांश्च भवेदिति विवेकः । अत्र लौकिके भगवत्कटाक्षितजनव्यवहारे,

पश्यन्ति सप्तमान् सर्वे शनिजीवकुजाः पुनः ।
विशेषतस्तु त्रिदशत्रिकोणचतुरश्रकान् ॥