पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/१४५

पुटमेतत् सुपुष्टितम्
133
अर्थान्तरन्याससरः (६३

स्तुतविशेषस्यैव प्रस्तुतेन सामान्येन समर्थनमिति वैलक्षण्यं बोध्यम् ॥

 सामान्यस्य विशेषेण साधर्म्येण समर्थनं यथा--

 त्वादृशसदीश्वरजुषां स्वगुणाश्श्रीनाथ संप्रकाशेरन् । चन्द्राश्रितस्य सान्द्रश्श्यामलिमा भाति कृष्णसारस्य ॥ १६३१ ॥

 सन् प्रशस्तः ईश्वरः स्वामी । सतां नक्षत्राणां ईश्वर इति च तज्जुषाम् । अत्र पूर्वार्धोक्तस्य सामान्यस्य प्रकृतस्याप्रकृतेनोत्तरार्धोक्तेन विशेषेण साधर्म्येण समर्थनम् ॥

 यथावा--

 निरवधिका धनतृष्णा स्फुरति हि निरतिशयसंपदामेव । नतजनधनमादत्ते विततं यस्माद्रमानिवासोऽपि ॥ १६३२ ॥

 अत्र पूर्वार्धप्रतिपादितस्य सामान्यस्य प्रकृतस्य उत्तरार्धप्रतिपादितेन विशेषेण प्रकृतेन साधर्म्येण समर्थनमिति पूर्वस्माद्विशेषः ॥

 यथावा--

 नियतं जगदीशेन न्यक्क्रियते जिह्मगो धराभृदपि । अधरीकृतस्सरीसृपगिरीश्वरो यद्रमेश्वरेणायम् ॥ १६३३ ॥