पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२१७

पुटमेतत् सुपुष्टितम्
205
मुद्रासरः (७६)

 यथावा--

 नवनलिनाक्षः फणिगिरिदुर्गनिवासे निसर्गतः कुतुकी । कृष्णघनजिष्णुरुचिराकृतिस्स लक्ष्मीपतिश्चिरं जीयात् ॥ १७३९ ॥

 अत्र पादचतुष्टयाद्यवर्णयुग्मरूपार्थवत्पदैर्मिलितैः--

 'नवदुर्गकृष्णकृतिंः' इति प्रबन्धकर्तृनाम्नस्सूचनीयस्य सूचनम् ॥

 अत्र नक्षत्रमालादिस्तुतिवत्केनाप्यक्षुण्णचरी काऽपि श्रीहयग्रीवदेवदिव्यमहिषीविषया अलंकरणमालिकाख्या बवबालवादिकरणनामसूचनी अस्माभिरेव प्रणीता स्तुतिरुदाह्रियते । तस्या इमे आद्ये पद्ये--

 कमलवनावलिभोग्यं कलशपयोराशिराजसौभाग्यम् । किमपि हयाननभाग्यं कलयतु मां स्वगुणविनुतिकृतियोग्यम् ॥ १७४० ॥

 हरणायाखिलविपदां करणान्येकादशापि विनियम्य । श्लोकैरेकादशभिर्लोकेशित्रीं स्तुवे प्रसीदतु सा ॥ १७४१ ॥

 एकादशसंख्याकानि करणानि इन्द्रियाणि । पक्षे बवबालवेत्यादिचरस्थिरसंज्ञकानि करणानि तान्यप्येकादशसंख्याकान्येव । विनियम्य विषयेभ्यः प्रत्याहृत्य । पद्यानामेकदेशेषु ग्रथित्त्वा च । अत्र करणान्येकादशापि विनियम्येति पदैः श्लिष्टैरर्थवद्भिः वक्ष्यमाणस्तुतिपद्येषु क्रमेण करणनाम्नां सूचनं भविष्यतीति सूचितम् ॥