पृष्ठम्:अलङ्कारमणिहारः (भागः ३).pdf/२८२

पुटमेतत् सुपुष्टितम्
270
अलङ्कारमणिहारे

 यथा--

 क्व गमिष्यस्यहिशैलं किं तत्रास्त्यद्भुतं परं तत्त्वम् । तत्कीदृक् सश्रीकं का श्रीर्यस्या विभूतिरखिलमिदम् ॥ १८५८ ॥

 अत्रः किं तत्रास्तीति प्रश्नः अहिशैलमित्युत्तरश्रवणादुद्गत इत्युन्नीत उच्यते । आद्यः प्रश्नत्स्वनुन्नीतोऽपि उत्तरोत्थापनार्थं निबद्ध इति । एवंचास्मिन्मते प्राग्दर्शितान्युन्नीतप्रश्नोदाहरणान्यनुदाहरणान्येव । अलंकारस्यास्य द्वैविध्यमपि न प्रश्नस्योन्नीतत्वनिबद्धत्वाभ्यां, किंतून्नीतत्वानुन्नीतत्वाभ्यां ज्ञेयम् । वस्तुतस्तु प्रश्नोत्तरयोराकूतगर्भत्वे तावतैव चमत्कारान्नासकृदुपादानापेक्षा । आकूतविरहे तु असकृदुपादानकृतश्चमत्कारोऽपेक्ष्यते निबद्धप्रश्ने । आक्षिप्तप्रश्ने तु प्रश्नाक्षेपकृतं चमत्कारं यदि मन्यन्ते सहृदयाः तदा सकृदुपादानेऽप्यलंकारत्वमस्तु ॥

 तत्र निबद्धप्रश्ने प्रश्नस्य साकूतत्वे सकृदुपादानेऽपि चमत्कारो यथा--

 सल्लपसि चेत्सुमुखि ते वदनात्किं मौक्तिकानि विगळन्ति । सल्लापं नागरकं वल्लव्यो वयमिमाः क्व विद्मोऽङ्ग ॥ १८५९ ॥

 अत्र सल्लपसि चेदित्यादिप्रश्नः भगवता नन्दनन्दनेन कृतस्संभोगाभिमुख्यसंपादनाकूतगर्भः । सल्लापं नागरकमित्यादिकमुत्तरं तु ऋजुबुद्ध्या वल्लव्या दत्ततया निराकूतमेव । वदनात्किं मौक्तिकानि विगळन्तीति लोकोक्तिः ॥