पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१०४

पुटमेतत् सुपुष्टितम्
96
अलंकारमणिहारे

कनवरतोल्लासप्राप्तिरूपोत्प्रेक्षा हारयष्ट्यां नायिकाव्यवहारसमारोपरूपसमासोक्तिगर्भैवोत्तभ्यते । अनयोश्च श्लेषोत्तम्भितत्वतौल्यादैककालिकत्वादन्योन्यापेक्षचारुतातिशयत्वाच्च पूर्ववत्समप्रधानता ॥

 यथावा--

 कल्याणगुणामुक्तः पयोधराग्रेसरातिशायिश्रीः । त्रय्यास्तरळो मणिरिव जीयाद्देवो वृषाचलनिकाय्यः ॥ २१४९ ॥

 कल्याणैः मङ्गळरूपैः गुणैः सौशील्यादिभिः अमुक्तः नित्ययुक्तः । आमुक्त इति वा संबद्ध इत्यर्थः । पक्षे कल्याणगुणैः सुवर्णतन्तुभिः आमुक्तः बद्धः यद्वा कल्याणगुणः आ समन्तात् मुक्ताः मौक्तिकानि यस्येत्यामुक्तः । विशेषणोभयपदकर्मधारयः । ‘कल्याणं मङ्गळे स्वर्गे’ इति रत्नमाला । पयोधराग्रेसरः घनाघनश्रेष्ठः तं अतिशेते अतिवर्तत इत्यतिशायिनी श्रीः दिव्यविग्रहशोभा यस्य स तथोक्तः । इतरत्र पयोधराग्रे इति व्यस्तम् । स्तनयोरुपरिसरेषु हारेषु अतिशयितशोभ इत्यर्थः । त्रय्याः श्रुतेः तरळः हारमध्यगमणिरिव स्थितः । अन्यत्सुगमम् । अत्र कल्याणगुणादिशब्दश्लेषातिशयोक्त्युज्जीव्यमानैव भगवति तरळमणित्वोत्प्रेक्षा त्रय्यां नायिकाव्यवहारसमारोपरूपसमासोक्तिमन्तर्भाव्यैवोज्जीव्यते । श्लेषोत्तम्भितत्वादिकमुभयोस्तुल्यमेवेति समप्राधान्यम् ॥

 यथावा--

 देवर्षिपितॄणेभ्यो विनतान्नूनं मुमोचयिषसि हरे ।