पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/११६

पुटमेतत् सुपुष्टितम्
108
अलंकारमणिहारे

 अत्र भगवानेव मरकतमणितयाऽध्यवसीयत इति रूपकातिशयोक्तिः, आहोस्वित् अयमिति विषयं भगवन्तं निर्दिश्य तस्मिन्मरकतमणित्वारोपाद्रूपकं, अथवा भगवतो मरकतमणित्वेन संभावनाद्वस्तूत्प्रेक्षा गम्या, उत अप्रस्तुतमरकतवृत्तान्तेन प्रस्तुतश्रीनिवासवृत्तान्तप्रतीतेरप्रस्तुतप्रशंसा, किंवा मरकतमणित्वेनाध्यवसितस्य श्रीनिवासस्य सकललोकविभवकृते स्फुरतीति लोकसिद्धगारुत्मतापेक्षया विशेषस्य गम्यमानत्वाद्व्यतिरेकः, आहो श्रीनिवासस्यैव भङ्ग्यन्तरेण वर्णनात्पर्यायोक्तमिति भूयसामलंकाराणां संदेहसंकरः ॥

 यथावा--

 त्वदपाङ्गप्रत्यूषे विदळितदुरितौघसंतमसदोषे । उरगगिरिनाथ विसरति परितो विकसति मदन्तरङ्गाब्जम् ॥ २१६२ ॥

 अत्र त्वदपाङ्ग प्रत्यूष इव, अघयूधं संतमसमिव अन्तरङ्गं अब्जमिवेत्युपमाया वा, त्वदपाङ्गं एव प्रत्यूषः । अघयूधमेव संतमसं अन्तरङ्गमेवाब्जमिति रूपकस्य वा साधकबाधकप्रमाणाभावेनानिश्चयात्संदेहेन संकरः । साधकबाधकप्रमाणे न्यायदोषरूपे । यत्र न्यायदोषलक्षणसाधकबाधकप्रमाणयोरन्यतरस्यावतारः तत्रैकतरस्य निश्चयान्न संदेहः । न्यायश्च क्वचिदुपमायास्साधकः । रूपकस्य तु न साधको नाप्यत्यन्तप्रतिकूलः । क्वचित्तु रूपकस्य साधकः । उपमायास्तु न साधको नाप्यन्त्यन्तप्रतिकूल एव, दोषोऽपि क्वचिदुपमाया बाधकः रूपकस्य तु तटस्थः । क्वचित्तु रूपकस्य बाधकः उपमायास्तटस्थः । एवमलंकारान्तरयोरपि न्यायदोषावूहनीयौ ॥