पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१२

पुटमेतत् सुपुष्टितम्
4
अलङ्कारमणिहारे

 अत्र सीतायाः श्रीरघुनन्दनविषयकसंभोगशृङ्गारस्य तद्गतवीररसोऽङ्गम् ॥

 यथावा--

 इतरदुरानमपुरहरकोदण्डोद्दलनशौण्डदोर्दण्डम् । ऐक्षत सीता रघुसुतमवनतवदना विलोलतरनयना ॥ २००२ ॥

 अत्रेतरसुरासुरधनुर्धरदुरासदपुराहितशरासनोद्दलनेन विस्मयस्य स्थायिनः परिपोषादद्भुतरसः । स च श्रीरघुनन्दनविषयकजानकीगतशृङ्गाररसस्याङ्गम् ॥

 यथावा--

 युद्धोद्धतेन हरिणा निर्धूतं वेपमानमुप्तकचम् । अवलोक्य भीष्मकसुतं भवति स्मेराननस्स्म बलभद्रः ॥ २००३ ॥

 अत्र युद्धौद्धत्याभिव्यज्यमानभगवद्गतवीररसस्य वेपमानमित्याद्यभिव्यङ्ग्यरुक्मिगतभयानकरसाङ्गता । तस्य च बलभद्रगतहास्यरसाङ्गतेति विच्छित्तिविशेषः पूर्वस्मात् ॥

 रसस्य भावाङ्गत्वे यथा--

 अन्योन्याश्लिष्टाङ्गकमन्योन्यविलासविवशितान्योन्यम् । वृषगिरिकुटुम्बि मिथुनं विहरतु नस्स्वान्तनाम्नि शुद्धान्ते ॥ २००४ ॥

 अत्र कविगतदिव्यदम्पतिविषयकरतिभावस्य तद्गतशृङ्गाररसोऽङ्गम् । यद्यपि रसभावमापन्नस्याखण्डब्रह्मनन्दसब्रह्मचारिणो