पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१५

पुटमेतत् सुपुष्टितम्
7
ऊर्जस्विसरः (१०७)

यदा तदेयमूर्जस्विनामालंकृतिरुच्यते ॥

 यत्र रसाभासो भावाभासो वा भावाङ्गतां प्रतिपद्यते तत्रोभयत्राप्यूर्जस्विनामालंकारः । रसाभासो नाम रत्यादेरनौचित्येन प्रवृत्तिः ‘रसाभासस्तु रत्यादेरनौचित्यप्रवर्तनम्’ इत्युक्तलक्षणात् ॥

 यथावा--

 नारायणधरणीधरनाथ त्वय्येव लीयतां मम धीः । न पृथग्जनमतिरिव बहुवल्लभता दूषिता भवतात् ॥

 अत्र समासोक्तिबलेन पृथग्जनमतौ स्वैरिणीत्वप्रतीत्या तद्गतशृङ्गाररसाभासस्य कविगतभगवद्विषयकभावाङ्गत्वम् । अत्र शृङ्गाररसस्य बहुषु वल्लभेष्वनौचित्येन प्रवृत्तत्वादाभासत्वम् ।

यथाऽऽहुः--

एकत्रैवानुरागश्चेत्तिर्यङ्म्लेच्छगतोऽपि वा ।
योषितो बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः ॥ इति ॥

 यथावा--

 त्वच्चक्रविलूनान्युधि वीरान्दिवि नाथ लब्धदिव्यतनून् । एकैकैव बहून् सुरललनाऽवृणुतैवमप्यशिष्यत तैः ॥ २०१० ॥

 अत्रापि पूर्ववत् योषितो बहुसक्तिरूपरसाभासस्य कविगतभगवद्विषयकभावाङ्गत्वम् ॥

 यथावा--

 विन्दतु चिराय विजयं सौन्दर्यं कोसलेश्वरकु-