पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१५५

पुटमेतत् सुपुष्टितम्
147
सङ्करसरः (१२१)

 यथावा--

 सकलजगदधिपतिं त्वां वृषगिरिपतिरिति वदन्तु नाम जनाः । विष्णुस्स पर्वतानामधिपतिरिति कथमनादिवाग्ब्रूते ॥ २२०५ ॥

 जनाः पामरा इत्यर्थः । ‘जनो लोके महर्लोकात्परलोकेऽपि पामरे’ इति विश्वः । अत्र निरङ्कुशनिखिलजगदैश्वर्यस्य भगवतश्श्रीनिवासस्य यत्किञ्चित्परिच्छिन्नशैलमात्राधीश्वरत्वं श्रुत्या प्रतिपादितमप्यनुपादेयमेवेति तत्प्रतिक्षेपाय ‘विष्णु पर्वतानामधिपतिः’ इति श्रुतेरुपन्यासाच्छब्दप्रमाणालंकारः पूर्वोत्तरार्धप्रतिपाद्यसमविषमालंकाराभ्यामेकवाचकानुप्रविष्टः ॥

 विपुलभवाम्भोनिधिशुक्तिरोहिताश्चोद्धृतास्ततः काले । मुक्तत्वाद्दिव्यगुणास्सन्मणयोऽच्युत भवन्ति तेऽग्रसराः ॥ २२०६ ॥

 हे अच्युत! विपुलः यो भवाम्भोनिधिः संसारसागरः तस्य शुकू तत्सम्बन्धिनी शोकः इदमुपलक्षणमशनायापिपासाद्यूर्मीणाम् । तया तिरोहिताः आच्छादितस्वाभाविकस्वस्वरूपा इति यावत् । अन्यत्र विपुलं यथा तथा भवः विद्यमानः यः अम्भोनिधिः तस्य याः शुक्तयः मुक्तास्फोटाः तासु रोहिताः स्वातिवर्षजलबिन्दुभिः प्रादुर्भाविता इत्यर्थः । चशब्दो भिन्नक्रमः । ततः कालं ‘विधिपरिणतिभेदाद्वीक्षितस्तेन काले’ इत्युक्तप्रक्रियया यादृच्छिकादिसुकृतपरिपाकावसरे । अन्यत्र--

नद्यां तत्र स्वातिगेऽर्के शुक्तिस्था वर्षबिन्दवः ।
षड्भिर्मासैर्घनीभूता जायन्ते शुद्धमौक्तिकाः ॥