पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१७०

पुटमेतत् सुपुष्टितम्
162
अलङ्कारमणिहारे

दित्याकारकमव्ययं गतिः गतिसंज्ञकं भवति । अथ समस्ता असत्क्रिया भवतीत्यप्युपस्कार्यं । ‘गतिश्च' इत्यनुवर्तमाने ‘आदरानादरयोस्सदसती’ इत्यादरानादररूपार्थयोर्विवक्षितयोस्सदसतोरव्यययोर्गतिसंज्ञायां ‘कुगतिप्रादयः’ इति गते स्समासविधानादिति भावः । अत्र प्रकृताप्रकृतश्लेषः । प्रकृतार्थकक्ष्यायां पूर्वोत्तरार्धगतं समालंकारद्वयं चेत्यर्थालंकारयोर्यमकस्य शब्दालंकारस्य चैकवाचकानुप्रवेशः ॥

 यथावा--

 यो वर्धिष्णुस्सोऽयं श्रयते वृषशैलमाप्तशैत्यागम् । योऽवर्धिष्णुस्सोऽयं श्रयते वृषशैलमाप्तशैत्यागम् ॥ २२२० ॥

 यः वर्धिष्णुः सोऽयं आप्तं शैत्यं यैस्ते अगाः वृक्षाः यस्मिंस्तं वृषशैलं श्रयते । द्वितीयार्धे यः अवर्धिष्णुःसोऽयं प्राप्तः शैत्यागः शै इत्याकारकवर्णस्य त्यागो येन सः वृषशैलं वृषलमित्यर्थः । 'वृषलाश्च जघन्यजाः' इत्यमरः । अत्र समस्यार्थालंकारस्य अर्थावृत्तिरूययमकलक्षणशब्दालंकारस्य चैकवाचकानुप्रविष्टता ॥

 यथावा--

 यो भक्तस्तव मध्ये नाकस्थितिमान् सतां स मौळिर्भायात् । योऽभक्तस्तव मध्ये ना कस्थितिमान् सतां स मौळिर्भायात् ॥ २२२१ ॥

 हे भगवन्! यः तव भक्तः मध्ये नाकस्य मध्येनाकं स्थितिमान् त्रिदिवे वसन्नित्यर्थः । सतां तत्र विद्यमानानां दैवर्षिप्रभृतीनां मौळिः किरीट इव भायात् । इन्द्रत्वेन प्रकाशेतेत्यर्थः । यः