पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/१८७

पुटमेतत् सुपुष्टितम्
179
शब्दालङ्कारसरः (१२२)

विपुलेति वर्णानामनर्थकत्वस्य सार्थकानर्थकत्वस्य वा अभावादव्याप्तिरित्यत उक्तं भिन्नार्थका वेति । जनयति नयतीत्यत्र द्वितीयनयतिशब्दस्य सार्थकत्वान्नानर्थकत्वं नापि भिन्नार्थकत्वं, प्रथमनयतिशब्दस्यानर्थकत्वात् । अतस्तत्राव्याप्तिरित्यत उक्तं सार्थकानर्थकाश्च वेति । कपिः पिक इत्यदौ भिन्नार्थकानां वर्णानामावृत्तेर्यमकत्वप्रसङ्ग इत्यत उक्तं क्रमादिति । येन क्रमेण प्रथमं पठिताः तेनैव क्रमेणावर्तिता इत्यर्थान्न तत्रातिव्याप्तिः । वर्णा इति बहुवचनमविवक्षितम् । तेन--

 विजयीभव भववन्दित दितदितिजनिजातजातभीतिविशेष । शेषभुज भुजगभूधरधरणीरमणीमणियमान मुरारे ॥ २२४१ ॥

 इत्यत्र न यमकत्वक्षतिः । दितिजनीनां दैत्यानां जातं समूहः तस्माज्जातो यो भीतिविशेषः सः दितः छिन्नः येन सः तस्य संबुद्धिः ‘दितं छितं वृक्णम्' इत्यमरः । न चैवं लक्षणाननुगम इति वाच्यं, उक्तविधात्रितयान्यतमविधावद्वर्णावृत्तिर्यमकमित्येके । एकार्थत्वभिन्नशब्दावृत्तिर्यमकम् । एकार्थकत्वभेदश्च निरर्थकेषु भिन्नार्थकेषु सार्थकानर्थकेषु वर्णेष्वविशिष्टमिति नाननुगम इत्यन्ये ॥

 श्लोकार्धपादतद्भागवृत्त्या स्यात्तच्चतुर्विधम् ॥

 तत् यमकं श्लोकावृत्तौ अर्धावृत्तौ पादावृत्तौ पादभागावृत्तौ च भवत् प्रथमं चतुर्विधं भवति ॥

 तत्र श्लोकावृत्तिर्यथा--

 उत्तुङ्गमध्यवनिकामन्दारोल्लासिसुविपुलक्रोड