पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/२६३

पुटमेतत् सुपुष्टितम्
255
शब्दालङ्कारसरः (१२२)

 घनभूमा सान्द्रमहिमा जगदधिपभामा सर्वेश्वरदयिता श्रीः मम मतिमत्तां दत्ताम् । अतिमत्तानां सुराणां नराणां वा पदान्तिकं चरणनिकटं स्थानसविधं वा मा गाम् । यथा दुर्दान्तेश्वरम्मन्यान्तिकं न गच्छेयं तथा मम मतिमत्तां संपादयत्विति भावः । अत्र कादिमावसानास्स्पर्शा एव वर्णा निबद्धाः । न तु यादयोऽन्तस्थाश्शादय ऊष्माणश्चेति व्यञ्जननियमः । अकार आकार इकार इति त्रय एव निबद्धा इति स्वरनियमोऽप्यनुसंधेयः ॥

 एकवर्गीयवर्णनियमो यथा--

 धानादानाधीने दीनानाथाधिधूनननिदाने । नानानन्दनिधाने नाथेऽनधुनातने नतिं नाथे ॥

 धानानां पृथुकतण्डुलानां दानेन अधीने आयत्ते कुचेलस्येति भावः । दीनानां अनाथानां शरण्यान्तरविरहिणां आधेः मनोव्यथायाः धूननस्य निदाने आदिकारणे । नानानन्दानां शतगुणितोत्तरक्रमेणाभ्यस्यमानानामानन्दानां निधाने निधौ अनधुनातने नाथे पुराणपुरुषे भगवति नतिं शरणागतिं नाथे आशासे 'आशिषि नाथः' इत्यात्मनेपदम् । अत्र तवर्गीयवर्णैरेव निबन्धः ॥

 यथावा--

 नाथोऽनाथानां नो नेताऽनन्तोऽधुना धुनातु तथा । तां दीनतां ततो नो धिनोतु धीदानतो नतानेतान् ॥ २३५१ ॥

 नाथः जगदीश्वरः अनाथानां रक्षकान्तरविधुराणां नः अस्माकं नेता अनन्तः भगवान् तां अनिर्वचनीयां दीनतां दैन्यं अधुना सांप्रतमेव तथा धुनातु अपुनरुन्मेषमुन्मूलयत्वित्यर्थः ।