पृष्ठम्:अलङ्कारमणिहारः (भागः ४).pdf/३२४

पुटमेतत् सुपुष्टितम्
316
अलङ्कारमणिहारे

गूढपादचित्रम्

अन्यपादगता वर्णा गूढाः पादान्तरेषु चेत् ।
चित्रं तत् गूढपादाख्यं चतुर्थाद्यादिगूहनात् ॥

क्रियावञ्चनचित्रम्

क्रियादिकं विद्यमानमपि सन्दर्भकौशलात् ।
स्पष्टं न दृश्यते चेत्तत्क्रियादेर्वञ्चनं विदुः ॥

सप्तविभक्तिवञ्चनचित्रम्

यत्रैकस्यैव शब्दश्य गुप्तास्सप्त विभक्तयः ।
तत्र सप्तविभक्तीनां वञ्चनं चित्रमुच्यते ॥

स्वरस्थानव्यञ्जनादिनियमचित्रम्.

स्वरस्थानव्यञ्जनानां नियमो दुष्करो हि यः ।
प्रोक्तश्चतुःप्रभृत्येष दर्श्यते सुकरः परः ॥

अपुनरुक्तव्यञ्जनचित्रम्

व्यञ्जनानां कखादीनां यत्रावृत्तिर्न दृश्यते ।
चित्रमेतद्विजानीयात्तदनावृत्तवर्णकम् ॥

पद्मादिचित्राणि

पद्माद्याकारमापन्ना वर्णाश्चित्रमुदाहृतम् ॥

षोडशदलपद्मम्

एकं यदि भवेत्सर्वमेकान्तरितमक्षरम् ।
तत्पद्मं षोडशदलं कर्णिकाश्लिष्टवर्णकम् ॥