पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/१२१

एतत् पृष्ठम् परिष्कृतम् अस्ति

अष्टमः परिच्छेद:

नेतृव्यापाररूपा या वृत्तिः सा स्याचतुर्विधा। भारती सात्त्वती चारभटी कैशिक्यतः परम् ॥ १ ॥ चतुस्रो वृत्त्यो ज्ञेयाः सर्वनाट्यस्य मातृकाः । भारती संस्कृतप्रायो वाग्न्व्यापारो नटाश्रयः ॥ २ ॥ भरतैस्तु प्रयोज्यवाद्भारती चतुरङ्गिका । प्ररोचनामुखं चैव वीथी' प्रहसनं तथा ॥ ३ ॥ स्थाने प्रहसनस्याथ भाणमप्याह कोहलः । सात्त्वती सा मता सत्त्वशौर्यत्यागदयार्जवैः ॥ ४ ॥ 'युक्ता हर्वोत्तराशांकवर्जिता समुदीरिता । संलापोत्थापकावस्याः सङ्घातपरिर्क्तकौ ॥ ५ ॥ अङ्गानि चत्वार्येतेषां क्रमाल्लक्षणमुच्यते । संलापको "गभीरोक्तिर्नानाभावरसो यथा ॥ ६ ॥ रामः – अयं सः, यः किल सपरिवारकार्तिकेयविजयावर्जितेन भगवता नोललो- हितेन परिवत्सरसहस्रान्तेवासिने तुभ्यं प्रसादीकृतः परशुः । परशुरामः– ‘आम्, दाशरथे ! स एव ममाचार्यपादानां प्रियः परशुः । " अस्रप्रयोगखुरलीकलहे गणानां सैन्यैर्षृतो विजित एव मया कुमारः । एतावतापि परिरभ्य कृतप्रसादः प्रादादमु प्रियगुणो भगवान् गुरुर्मे ॥ " 1. श्रीभिः. 2. बाण. 3. नम। सा नेतृ: 4. उचा. 5. गर्मिवोक्ति. 6. राम.