पृष्ठम्:अलङ्कारसङ्ग्रहः.pdf/४६

एतत् पृष्ठम् परिष्कृतम् अस्ति

अलङ्कारसङ्गेहः तदेतत्काचक्षे घृतमधुमयत्वहुवचो विषेणाघूर्णती किमपि न सखी मे ‘गणयति ॥ " व्यक्तान्यासङ्गचिहः स्याद्र्धुष्टो वितथवाभ्यथा ॥ ११ ॥ " तस्याः सान्द्रविलेपनस्तनतटप्रक्ष्लेषमुद्राङ्कितं किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपायते । इत्युक्त्ते कतदित्युदीर्य सहसा तत्संप्रमार्ष्ट्र मया साश्विष्टा रभसेन तस्थुखवशात्तन्व्या च तद्विस्मृतम् ॥ " अनुकूलस्त्वेकरसो नान्यासङ्गमतिर्यथा । " विभवेऽपि सखि त्वया विना सुखमेतावदजस्य गण्यताम् । अहृतस्य विलोभनान्तरैर्मम सर्वे विषयास्त्वदाश्रयाः ॥ " इत्युदात्तादिनेतृणां भेदाः षोडश कीर्तितः ॥ १२ ॥ श्रेष्ठमध्याधमत्वेन तेषामेव विरूपता । एवं नेतृभिदास्त्वष्टाचत्वारिंशत्प्रकीर्तिताः ॥ १३ ॥ पीठमर्दो विटविदूषकौ नेतृसहायकाः । पीठमर्दः कार्यदक्षः किञ्चिदूनगुणस्ततः ॥ १४ ॥ नेतृचित्तानुकूलैकविद्यो वेिट इतीरितः । विदूषकः प्रसङ्गेषु नेतुर्हासकरो मतः ॥ १५ ॥ xxxx स्तब्धः पापकृत्प्रतिनायकः । योवने xxxxxxxx पुंसां शोभदयो गुणाः ॥ १६ ॥

शोभा विलसा याधुर्य गाम्मीर्य स्थर्यतेजसी ।

xxxxxxxxxxxxx तेषां लक्ष्माऽभिचीयते ॥ १७ ॥

1.xxxxxxx 2.विशेषेणापूणै. 3. गणयती