पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१३३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१२९
अलङ्कारसर्वस्वम्


पर्यासनिबन्धनश्चेति द्विधा भवन्नतिशयोक्तिमपि द्वैधे स्थापयति। क्रमेण यथा

‘पश्यत्सूढद्गतसान्द्रविस्मयरसप्रोत्फुल्लनीलोत्पलं
भूपालेषु तवात्र सूक्ष्मनिशिते निस्त्रिशधाराध्वनि ।
कीर्त्या च द्विषतः श्रिया च युगपद्राजन्यचूडामणे
हेलानिर्गमनप्रवेशविधिना पश्येन्द्रजालं कृतम् ।
‘पथि पथि शुकचञ्चूचारुरम्भाङ्कुराणां
दिशि दिशि पवमानो वीरुधां लासकश्च ।
नरि नरि किरति द्राक्सायकान्पुष्पधन्वा
पुरि पुरि च निवृत्ता मानिनीमानचर्चा ॥


पूर्वत्र प्रौढोक्तिनिर्मितेऽर्थे शत्रुश्रीप्रवेशः कीर्तिनिर्गमनस्य हेतुरिति भि- न्नकालयोस्तुल्यकालत्वं निबद्धम् । उत्तरत्र च माननिवृत्तिः स्मरशरप्रकि- रणकार्येति तयोस्तुल्यत्वेनोपपन्नं पौर्वापर्यं व्यत्ययेन निर्दिष्टमित्यतिशयोक्तिः। कार्यस्य चाशुभावाख्यो विशेषः प्रतिपाद्यते ।

तयोस्तु भिन्नदेशत्वेऽसंगतिः ।।

तयोरिति कार्यकारणयोः यद्देशमेवं कारणं तद्देशमेव कार्यं दृष्टम् । नहि महानसस्थो वह्निः पर्वतदेशस्थं धूमं जनयति । यदा त्वन्यदेशस्थं कारणमन्यदेशस्थं च कार्यमुपनिबध्यते तदोचितसंगतिनिवृत्तेरसंगत्याख्यो- ऽलंकारः । विरुद्ध कार्यकारणभावप्रस्तावादिह लक्ष्यते । यथा

‘प्रायः पथ्यपराङ्युस्वा विषयिणो भूपा भवन्त्यात्मना
निर्दोषान्सचिवान्भजत्यतिमहांल्लोकापवादज्वरः ।


भिचारदर्शनात् । एतद्रूपापगम इति । कार्यकारणयोः सामान्यविपर्यासाभ्यामुपनिबन्धनात् । प्रौढोक्तिनिर्मित इति । कीर्तिश्रियोर्वस्तुतो निर्गमनप्रवेशासंभवात् । प्रतिपाद्यत इति प्रयोजनत्वात्। तयोरित्यादि । एतदेव व्यतिरेकमुखेनापि दर्शयति—नहीत्या- दिना । उचितसंगतिनिवृत्तेरिति । एकदेशयोरपि कार्यकारणयोर्भिन्नदेशयेनोप- निबन्धनात् । अत एव च तयोर्भिन्नदेशत्वादियं विषयभेदेन भवतीत्येकविषयाद्विरोधादस्य


१. त्रिया' ख. २, ‘तयोरुपपनं पौर्वापर्येण निर्दिष्टम्’ क. ३. ‘भाविस्वाख्य’ क. १७