पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/१५३

एतत् पृष्ठम् परिष्कृतम् अस्ति
१४९
अलङ्कारसर्वस्वम्


गतः संबन्धश्चात्र सामर्थ्यात्प्रतीयते । ऊर्ध्ं निर्दिष्टानामर्थानां पश्चान्निर्दि- ष्टेरर्थैः क्रमेण संबन्धो यथासंख्यमिति वाक्यार्थः । अन्ये त्विममलंकारं क्र- मसंज्ञयाभिदधिरे । तच्च यथासंख्यं शाब्दमार्थं च द्विधा । शाब्दं यत्रा- समस्तानां पादानामसमस्तैः पदैरर्थद्वारकः संबन्धः । तत्र क्रमसंबन्धस्या- तिरोहितस्य प्रत्येयत्वात् । आर्थं तु यत्र समासः क्रियते तत्र समुदायस्य समुदायेन सह संबन्धस्य शाब्दत्वादर्थावगमपर्यावलोचनया त्ववगतः क्रम- संबन्धः प्रतीयते । तथात्र यथासंख्यस्यार्थत्वम् । आद्यस्योदाहरणम्-- ‘लावण्यौकसि सप्रतापगरिमण्यग्रेसरे त्यागिनां देव त्वय्यवनीभरक्षमभुजे निष्पादिते वेधसा । इन्दुः किं घटितः किमेष विहितः पूषा किमुत्पादितं चिन्तारत्नमहो वृथैव किममी सृष्टाः कुलक्ष्माभृतः । अत्र लावण्यौकःप्रभृतीनामिन्द्वादिभिः क्रमसंबन्धस्याव्यवहितत्वेन प्र- तीतेः । शाब्दं यथासंख्यं यथा- ‘कज्जलहिमकनकरुचः सुपर्णवृषहंसवाहनाः शं वः । जलनिधिगिरिकमलस्था हरिहरकमलासना ददतु । अत्र कजलादीनां सुपर्णादिभिः संबद्धानां जलनिध्यादिभिः सह संबन्धो हरिप्रभृतिभिः संबन्धः श्रुत्या समुदायनिष्ठः प्रतीयते । अर्थानुगमानुसा- रेण त्ववयवानां क्रमसंबन्धावगतिरित्यार्थ यथासंख्यम् । त्यादि । अर्थादिति । उद्दिष्टानामेव त्वनुनिर्देशे पौनरुक्त्यं स्यात् । सामर्थ्या- दिति । वाक्यपर्यालोचनबलात् । अन्य इति । वामनादयः । यदाहुः-“उपमेयोपमानां क्रमसंबन्धतः क्रमः' इति । अनेनास्य प्राच्योक्तत्वं दर्शितम् । अव्यवहितत्वेनेति । समासाद्यभावात्। अवयवानामिति । हरिकज्जलादीनाम् । न चास्यालंकारत्वं युक्तम् । दोषाभावमात्ररूपत्वात् । उद्दिष्टानां क्रमेणानुनिर्देशे ह्यक्रियमाणेऽपक्रमाख्यो दोषः प्रस- ज्यते । यदुक्तम्--‘क्रमहीनार्थमपक्रमम्' इति । तच्च यथा-‘कीर्तिप्रतापो भवतः सू- र्याचन्द्रमसाविव' इति । दोषाभावमात्रं च नालंकारत्वम् । तस्य कविप्रतिभात्मकविच्छि- १. ‘यथासंख्यम्’ ख. १. ‘अस्य' क.