पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/८६

एतत् पृष्ठम् परिष्कृतम् अस्ति
८२
काव्यमाला ।


श्लेषभितिकाध्यवसायरूपा यथा अस्तं भास्वान्प्रयातः सह रिपु- भिरयं संह्नियन्तां बलानि ।’ अत्रास्तं गमनं श्लिष्टम् । अस्तमित्यस्योभया-

तदन्यथारूपा यथा-‘कुमुदवनैः सह संप्रति विघटन्ते चक्रवाकमिथु- नानि । अत्र विघटनं संबन्धिभेदाद्भिन्नं न तु श्लिष्टम् । एतद्विशेषणपरिहा- रेण सहोक्तिमात्रं नालंकारः । यथा—‘अनेन सार्धं विहराम्बुराशेस्तीरेषु तालीवनमर्मरेषु' इत्यादौ । एतान्येव कर्तृसाहित्ये उदाहरणानि । कर्म- साहित्ये यथा

द्युजनो मृत्युना सार्धं यस्याजौ तारकामये
चक्रे चक्राभिधानेन प्रेष्येणाप्तमनोरथः


अत्र करोतिक्रियापेक्षया द्युजनस्य मृत्योश्च कर्मत्वम् । एषा च माल यापि भवन्ती दृश्यते । यथा-

उत्क्षिप्तं सह कौशिकस्य पुलकैः सार्धं मुखैर्नामितं
भूपानां जनकस्य संशयधिया साकं समास्फालितम्



कत्वेन स्थितेति शेषः । अत्रापराधानां शाब्दो गुणभावः । वस्तुतस्तु प्राधान्यं तेषामेव। प्रतिपाद्यत्वात् । एवमन्यत्र ज्ञेयम् । ‘क्षयमेति सा वराकी स्नेहेन समं त्वदीयेन' इत्यस्या- र्धम् । ‘कुर्वन्त्वाप्ता हतानां रणशिरसि जना वहिसाद्देहभारानश्रुन्मिश्रं कथंचिद्ददतु जल- ममी बान्धवा बान्धवेभ्यः । मार्गन्तो ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कैः' इत्यस्याद्यं पादत्रयम् । ‘सह कमलैर्ललनानां संकोचमायाति' इत्यस्यार्धम् । एतद्विशेषणपरिहा- मानः रेणेति अतिशयोक्त्यनुप्राणनमन्तरेण । ‘द्वीपान्तरानीतलवङ्गपुष्पैरपाकृतस्वेदलवा मरुद्भिः' इति द्वितीयमर्धम् । एतानीति समनन्तरोक्तानि । यमापेक्षया द्युजनस्यानन्तरमाप्तमनोि- थत्वमित्यादि पश्चाद्भावेन क्रमिकयोस्तुल्यकालत्वेनोक्तिः यथा वा-‘भाग्यैः समं समु- त्पन्न प्रजाभिः सह लालितम् । वर्धितं सुकृतैः सार्धमर्णोराजमसूत अत्र समुत्पत्य- नन्तरं तद्राग्यानामुत्पत्तिरिति क्रमिकयोः समकालत्वम् । अस्याश्च शुद्धसामान्यरूपत्वं यथा-‘मल आणिलेण सह सोरह वासिएण दइआणम् । वढृन्ति बहलसोमालपरिमला सा- सणिडरम्बा ।। अत्र सौरभपरिमलयोः शुद्धसामान्यरूपत्वम् । बिम्बप्रतिबिम्बभावो यथा-‘दिन अरअरणिउरम्बा कणआ अलकडओरेणुविप्फुरिआ । विअसन्ति परिमलभरो- ब्भडेहि कमलाकरेहि समम् ॥’ अत्र कनकाचलकटकरेणुविच्छुरितत्वस्य परिमलभ- रोद्भटत्वं बिम्बप्रतिबिम्बत्वेन निर्दिष्टम् । प्रतिभटभूतामिति प्रतिपक्षभूताम् अत एवै-


१. ‘सह' क. २. ‘कर्णराजं' ख