पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/८७

एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
अलङ्कारसर्वस्वम्


वैदेह्या मनसा समं च सहसाकृष्टं ततो भार्गव
प्रौढाहंकृतिकन्दलेन च समं तद्भग्नमैशं धनुः ॥


सहोक्तिप्रतिभटभूतां विनोक्ति लक्षयति-

विना कंचिदन्यस्य सदसत्त्वाभावो विनोक्तिः ।

सत्वस्य शोभनत्वस्य भावः शोभनत्वम् । एवमसत्वस्याशोभनत्वस्य भावोऽशोभनत्वम् । ते द्वे यत्र कस्यचिदसंनिधानान्निबध्येते सा द्विधा वि- नोक्तिः । अत्र च शोभनत्वाशोभनत्वसत्तायामेव वक्तव्यायामसत्तामुखेना- भिधानमन्यनिवृत्तिप्रयुक्ता तन्निवृत्तिरिति ख्यापनार्थम् । एवं च तदन्यनि- वृत्तौ विधिरेव प्रकाशितो भवति । आद्या यथा-

‘विनयेन विना का श्रीः का निशा शशिना विना ।
रहिता सत्कवित्वेन कीदृशी वाग्विदग्धता ।।'


अत्र विनयाद्यसंनिधिप्रयुक्तश्रीविरहाद्यभिमानमुखेनाशोभनत्वमुक्तम् । अत्र विनाशब्दमन्तरेणापि विनार्थविवक्षा यथाकथंचिन्निमित्तीभवति । यथा सहोक्तौ सहार्थविवक्षा । एवं च


तदनन्तरमेतल्लक्षणम् । तदेवाह-विना कंचिदित्यादि । एतदेव व्याचष्टे-सत्व- स्येत्यादिना । कस्यचिदिति यत्र यादृशो विवक्षित(स्त)स्येति । ननु चात्र सत्वासत्त्वयो- विधिमुखेनैव वाच्यत्वे किमिति प्रतीतिवैषम्यदायिना निषेधमुखेन निर्देशः कृत इत्याश- ङ्कयाह--अत्र चेत्यादि । तच्छब्देन सत्त्वासत्त्वयोः प्रत्यवमर्थः । अन्यनिवृत्तिप्रयुक्तेन तन्निवृत्तिख्यापनेनापि किं-भवतीत्याशङ्कयाह-एवं चेत्यादि । अन्यस्य कस्यचिदनि- वृत्तौ सत्त्वमसत्त्वमेव वा भवतीत्यर्थः । आद्येति असत्त्वनिबन्धनोक्तिः । का श्रीर्न काचि- च्छ्रीरिति श्रियो विरहोऽसद्भावः । विनयासद्भावेऽपि श्रियोऽसद्भावोऽस्तीत्येतदभिधानं श्रि- योऽसत्त्वे पर्यवस्यतीति विनयनिवृत्तिप्रयुक्तं श्रियोऽसत्त्वमुक्तम् । एवं विनयस्यानिवृत्तौ श्रियः सत्व एव विधिः प्रकाशितो भवतीति विनय एव भरबन्धः कार्यः । एवमन्यत्रापि ज्ञेयम् । अन्ये चात्र वास्तवत्वं मन्यमानाः ‘तस्याः शैत्यं विना ज्योत्स्ना पुष्पर्द्धिः सौरभं वि- ना । विनोष्ण्यत्वं च हुतभुक्त्वां विना प्रतिभासते ॥' इत्यत्र विनोक्त्यलंकारत्वमाहुः । अत्र हि ज्योत्स्नादीनां शैत्यादिना नित्यमविनाभावेऽपि विनाभाव उपनिबद्धः । यदा- हालंकारभाष्यकारः-“नित्यसंबद्धानामसंबन्धवचनं विनोक्तिः' इति विनोक्तिरुपसंख्या- स्यते” इति । ग्रन्थकृता पुनरियं चिरंतनलक्षितत्वालक्षिता। यथाकथंचिदिति । यद्यपि


१. ‘सद्द’ क. २. ‘भ तदैशं’ ख. ३. ‘दर्शयति' क. ४, ‘किंचित्’ क. ५. ‘तद निवृत्तैौ' क.


१. ‘विरहसद्भावः’ क.