पृष्ठम्:अलङ्कारसर्वस्वम्.PDF/९

एतत् पृष्ठम् परिष्कृतम् अस्ति

अलंकारसर्वस्व​म् ।

वामनेन तु सादृश्यनिबन्धनाया लक्षणाया वक्रोक्त्यलंकारत्वं ब्रुवता कश्चिद्ध्व​निभेदोऽलंकारतयैवोक्तः । केवलं गुणविशिष्टपदरचनात्मिका रीतिः काव्यात्मकत्वेनोक्ता । उद्भटादिभिस्तु गुणालंकाराणां प्रायशः साम्यमेव सूचितम् । विषयमात्रेण भेदप्रतिपादनात् । संघटनाधर्मत्वेन चेष्टेः । तदेवमलंकारा एव काव्ये प्रधानमिति प्राच्यानां मतम् ।

रं भ्रान्त्वा नितम्बस्थले मध्येऽस्यास्त्रिवलीतरङ्गविषमे निस्पन्दतामागता । मद्दृष्टिस्तृषितेव संप्रति शनैरारुह्य तुङ्गौ स्तनौ साकाहूं मुहुरीक्षते जललवप्रस्यन्दिनी लोचने ॥’ अत्र वत्सराजस्य परस्परास्थाबन्धरूपो रत्याख्यः स्थायिभावो विभावानुभावव्यभिचारिसंयोगाद्रसीभूतः सन्वाच्योपस्कारकः । तत्संवलितत्वेन वाच्यस्य सचमत्कारं प्रतिपत्तेः । प्रेयोलंकारो यथा - ‘तिष्ठत्कोपवशात्प्रभावपिहिता दीर्घेन सा कुप्यति स्वर्गायोत्पतिता भवेन्मयि पुनर्भावार्द्र​मस्या मनः । तां हर्तु वियुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमगोचरं नयनयोर्यातेति कोऽयं विधिः ॥’ अत्र वितर्काख्यो व्यभिचारिभावो वाच्यशोभाधायक एव । ऊर्जस्व्य​लंकारो यथा - ‘दृग्लीलासु सकौतुकं यदि मनस्तन्मे दृशां विंशतिनिःसंघौ परिरम्भणे रतिरथो दोर्मण्डली दृश्यताम् । प्रीतिश्चेत्परिचुम्बने दशमुखी वैदेहि सजा पुरः पौलस्त्यस्य च राघवस्य च महत्पश्योपचारान्तरम् ॥' अत्र सीतां प्रति रावणस्य रतिरनौचित्येन प्रवृत्तेति रसाभासो वाच्योपस्कारकः । अन्यत्तु स्वयमभ्यूह्यम् । एतदेवोपसंहरति -- तदित्थमित्यादिनात्रिविधमिति । पर्यायोक्तादौवस्तु, रूपकादावलंकारः, रसवदादौ रसः । तदेवं चिरंतनैः प्रतीयमानस्यालंकारान्तर्भाव एव तावदुक्तः । तदुपस्कार्यः पुनरात्मा कैश्चिदपि नाभ्युपगतः । वामनेन प्रतीयमानस्यालंकारान्तर्भावमभिद​धतापि तदुपस्कार्य आत्मा कश्चिदुक्त इत्याह - वामनेनेत्यादि । तुशब्दः पूर्वेभ्यो व्यतिरेकद्योतकः । आत्मनोऽपि प्रतिपादकत्वात् । बुवतेति । यदाह - ‘सादृश्याल्ल​क्षणा वक्रोक्तिः' इति । एतदेवोदाजहार च - ‘उन्मिमील कमलं सरसीनां कैरवं च निमिमील मुहूर्तम्’ इति । कश्चिद्ध्व​निभेद इति । अविवक्षितवाच्यादिः । केवलमिति । यदि परमित्यर्थः । गुणेति । यदाह - विशिष्टा पदरचना रीति:’ इति । काव्यात्मकत्वेनेति । यदाह - ‘रीतिरात्मा काव्यस्य’इति । तदेवं विशिष्टपदरचनात्मिकायाः काव्यात्मत्वेनाभ्युपगताया रीतेः ‘तदतिशयहेतवस्त्वलंकाराः' इत्याद्युक्त्यान्तर्भावितध्वनयोऽलंकारा उपस्कारका इत्येतन्मतम् । अन्यैः पुनरेतदपि प्रत्युक्तमित्याह -- उद्भटादिभिरित्यादिना । प्रायश इति । बाहुल्येनेत्यर्थः । विषयमात्रेणेति


१. विभावादीनां पर्ययेन तत्संवलितत्वेन' ख. २.‘दायकः' क . ३. ‘राघवस्य' ख.