पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१२१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(प.६.)क. १९. अथ अपि च पुराणे-- (१)सर्गश्च प्रतिसर्गश्च वंशमन्वन्तराणि च । वंशानुचरित चैव पुराण पञ्चलक्षणम् ॥ इत्येवलक्षणे भविष्यदादौ । उद्यता हस्ताभ्यामुद्यभ्य धारिताम् । आहृतां स्वयमानीताम् । पूर्वमनिवेदितां भिक्षाम् । दुष्कृतकारिणोऽपि सकाशात भोज्या मेने प्रजापतिर्मनुः, मनुः प्रजापतिरस्मीति(२)दर्शनातू । यस्तु तामभ्य धिमन्यते प्रत्याचष्टे तस्य पितरः कव्य नाश्नन्ति । कियन्तं कालम् ? दश वर्षाणि पश्च च ! अग्निश्च हव्यं न वहति । तावन्तमेव कालमिति प्रत्याख्यातुनिन्दा र्थवादः ॥१३॥ (३)चिकित्सकस्य मृगयोइशल्यकृन्तस्य पाशिनः । कुलटायाधण्ड कस्य च तेषामन्नमनाथम् ॥१४॥ चिकित्सको भिषक् । मृगयुर्मूगधाती लुब्धकः । शल्यकृन्तः शस्त्रेण प्र. स्थ्यादीनां छत्ता अम्बष्ठः । पाशी पाशवान् पाशजालेन मृगार्दानां ग्राह. कः । कुलात्कुलमटतीति कुलटा व्यभिचारिणी । षण्डकः तृतीयाप्रकृतिः। एतेषां चिकित्सकादीनामन्नमनायम् । चिकित्सकपण्डकयोः पुनर्वच नमुद्यतस्याऽपि प्रतिषेधार्थम् । (४) पूर्वत्र तर्हि ग्रहणे शक्यमकर्तुम् । एवं तहि सूत्रकारस्य स प्रतिषेधः । अयं तु पुराणश्लोके प्रतिषेध इत्ययौन- रुकत्यम् ॥१४॥ अथाऽप्युदाहरन्ति- अन्नादे भ्रूणहा भाष्टि अनेना अभिशसति । स्तनः प्रमुक्तो राजनि याचन्नन्तसङ्करे ॥इति ॥१५॥ षडङ्गस्य घेदस्याऽध्येता भ्रूण । तं यो हतवान् स भ्रूणहा । लोनादे मार्टि लिम्पति । किम् ?प्रकरणादेन इति गम्यते । भ्रूणधनो योऽन्नमत्ति तमिस्तदेत सक्रामति । तस्मात्तस्योद्यतमप्यमोज्यामीत प्रकरणस- अतः पादः । इतरत् पुराणश्लोके पव्यमाने पठितम् । अनेनसं योऽभि. शंसति मिथ्यैव जूते-इदं स्वया कृतमिति । स तस्मिन्नाभशंसति तदेनो १. अमरको. १. वा ५. ३. मनुः प्रजापतिर्यस्मिन्निति दक्षे दर्शनात् , इति क. पु. प्रजापतियस्मिन्निति मानवे दर्शनाद' इति ख, पु. ३.Cf मनु. ४. २११. २१२ ४ पूर्वत्र तर्हि प्रहणस्य वैयर्थम् ।