पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गुरुदारगमनप्रायश्चित्तम् ] उज्वलोपेते प्रथमः प्रश्नः । १४५ गुरुतल्पगामी सवृषणं शिश्न परिवास्याऽञ्जलावा. धाथ दक्षिण दिशमनावृत्ति ब्रजेत् ॥ १ ॥ गुरुरत्र पिता, नाचार्यादिः। तत्पशब्देन शयनवाचिना भार्या ल. क्ष्यते । सा व साक्षाजननी(१) । न तत्पन्नी। तां गत्वा सवृपणं साण्ड शिश्नं परिवास्य क्षुरादिना छित्वाऽअलावाधाय दक्षिणां दिश व्रजेत् । अनावृत्तिम् आवृत्तिन क्रियते यस्यां तां दिशमनावर्तमानो गच्छेत् । अथ ये(२) दक्षि. णस्योदधेस्तीरे वसन्ति तेऽपि यावद्देशं गत्वा उदधिमेव प्रवेश्यन्ति । मरणं ह्यत्र विवक्षितम् । अत्र सर्त:--- (३)पितृदारान् समारुह्य मासूवर्ज नराधमः । भगिनी मातुरातां धा स्वलारं वाऽन्यमातृजाम 11 एता गत्वा खियो हत(४) तप्तकुच्छ्र समाचरेत् ॥ इति । नारदस्तु-- 'माता मातृभ्वला श्वधर्मातुलानी पितृवसा । (६)पितृव्यपत्नी शिष्यस्त्री भगिनी तत्सखी स्नुषा ।। दुहिताचार्यभार्या च सगोत्रा शरणागता । राशी प्रत्रजिता धात्री साध्वी वर्णोत्तमा चया। आसामन्यतमां गत्वा गुरुतल्पग उच्यते । शिश्नस्योत्कृन्तनं तत्र नाऽन्यो दण्डो विधीयते ॥ इति ॥ १ ॥ ज्वलितां वा मूर्मि परिष्वज्य समाप्नुयात् ॥ २ ॥ आयसी तान्नमयी वा अन्तस्सुषिरा स्त्रीप्रकृतिरत्र सूर्मिः। तां ज्द. लितामनी तप्ताम् । परिष्वज्य समाप्नुयात् समाति गच्छेत् म्रियेत ॥२॥ सुरापोऽग्निस्पी सुरां पिवेत् ॥ ३ ॥ 'गौडी पैष्टी च माध्वी च विज्ञेया त्रिविधा सुरा तस्या. पाता सुराप.। सः अग्निस्पर्शा (6)अग्निकथिता मुरां पिबेत् । तया दग्धकायः शुद्ध्यति ॥ ३॥ स्तनः प्रकीर्णकेशोऽसे मुसलमाधाय राजानं गत्वा कर्माऽऽचक्षीत । तेनैनं हन्याधे मोक्षः ॥ ४॥ १. तत्सपत्नी वा इति ग. पु. २. अयति नास्ति म. पु. ३. संव. स्मृ. १५८. १५९. ४ तप्तकृच्छ्रान् षडाचरेत् . इति. छ. यु. ५. पितृव्यसखिशिष्यस्त्री इलि. क. पु. इ. अतिश्रपिता, इति. ख. ग. पु. आप०ध०१९