पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१५७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्पधर्मसुन्ने स्तेनो साह्मणस्वमहारी। अंसे स्वे स्कन्धे । मुसलमाधाय आयसं खा. दिरं वा धारयन् । राजान गत्वा कर्माऽऽचशीत-एवं कर्माऽस्मि, शाधि मामि. ति। स तेन मुसलेन एन स्तेनं हन्यात् , यथा मुतो भवति । (१)वधेन स्ते यात मोक्षो भवति ॥४॥ अनुज्ञालेऽनुज्ञातारमेनः स्पृशति ॥ ५ ॥ यदि राजा दयादिना तमनुजानीयात् गच्छेति, तदा तमनुज्ञातारं रा जानमेव तदैनः स्पृशति ॥ ५॥ उत्तरपृच ॥ ६ ॥ अग्निं वा प्रचिशेत ॥६॥ तीक्ष्ण वा तप आपच्छेत् ॥ ७ ॥ तीक्ष्ण सप. महापराकादि । तद्वा आयच्छेत् आवर्तयेत् ॥ ७ ॥ भक्तापचयेन वाऽऽत्मानं समाप्नुयात् ॥ ८ ॥ भकमन्नम्। तस्याऽपचयो हासः। प्रथमे दिने यावन्तो मासाः ते. एकेन न्यूना द्वितीये । एवं तृतीयादिवपि आ एकस्माद्रासात् । त- आपि यदि न समाप्तिः ततस्तत्रैव ग्रासपरिमाणापचयः कर्तव्यः । एवं भक्तापरयेनाऽऽत्मानं समाप्नुयात् समापयेत् ।। कृच्छसंवत्सरं वा चरेत् ।। ९ ॥ अथ वा सवत्सरमेकं नैरन्तर्येण कृच्छ्राश्चरेत् । एषामेनस्सु गुरुषु गुरु- णि, लघुषु लघूनीति व्यवस्था ॥ ९ ॥ अथाऽप्युदाहरन्ति ॥ १०॥ स्मिन्नेव विषये पुराणश्लोकमप्युदाहरन्तीत्यर्थः ॥ १० ॥ स्तेयं कृत्वा सुरां पीत्वा गुरुदारं च गत्वा ब्रह्मह- त्यामकृत्वा । चतुर्थकाला मितभोजिनः स्यु(२)रपोऽभ्य- वेयुः सवनानुकल्पम् । स्थानासनाभ्यां विहरन्त एते त्रिभिर्वरप पापं नुदन्ते ॥ ११ ॥ ब्रह्महत्याव्यतिरिक्तानि स्तेयादीनि कृत्वा चतुर्थकालाश्चतुर्थों भोजन- १. वधे सति स्तेनस्य मोक्षो मुक्तिर्भवत्येनसो नान्यथा इति. क च. पु. २ अपोऽन्धुपेयुः इति. क छ पु.