पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वर्णधर्मः] उज्वलोपेते प्रथमः प्रश्नः । ६ कारो भवत्येव । 'फलबन्ति च कर्माणी'त्यभिधानात्, क्रियते इति कर्मेति निर्वचनात् । (१) प्रागुपनयनात कामचारवादभक्ष' इति गौतमस्मरण ब्रह्महत्यादिमहापातकव्यतिरिक्तविषयमित्यनुऐतस्यापि दुष्टकर्मत्वसम्भ. वात् अदुष्कर्मणा(२)मित्युक्तम् । शुद्रप्रतिषेधस्तु प्राप्तानुवादः ॥ ६ ॥ यथा ब्राह्मणादीनामुपनयनादयो धर्माः प्रधानभूताः तादृशं शूद्रस्य कर्माऽऽह--- शुश्रूषा शूद्रस्तरेषां वर्णानाम् ॥ ७ ॥ इतरेषा ब्राह्मणादीनां वर्णाना या शुश्रूषा सा शूद्रस्य परमो धर्मः ॥ ७ ॥ (३)तत्र विशेषमाह- पूर्वस्मिन्पूर्वस्मिन्वणे निश्श्रेय सं भूयः ॥ ८ ॥ सर्वप्रकारं कृताया अपि वैश्यशुश्रूषाया' मात्रयापि कृता क्षत्रिया- श्रूषा बहुतर फलं साधयति । एवं क्षत्रियशुश्रूषाया ब्राह्मणशुश्रूषा In उपायनं चेदाध्ययनमित्यादि यदुक्तं आस्मिन् क्रमे उपनयने विशेषमाह- उपनयनं विद्यार्थस्य अतितस्संस्कारः ॥ ९ ॥ विद्या अर्थः प्रयोजनं यस्य स विद्यार्थः । तस्यायं श्रुतिविहितस्तस्कारः उपनयन नाम । विद्यार्थस्येति वचनात मुकादेर्न भवति । तथा च शङ्खलि- खितौ (४) नोन्मत्तमूकान संस्कुर्यात्' इति । (५)लिङ्गस्य विवक्षितत्वात स्त्रिया अपि न भवति यद्यपि तस्याः (६) अग्ने गृहपते' इत्यादिकया विद्यया अर्थः । 'श्रुतित' इति वचनं तदातिकमे भौतातिक्रमप्रायश्चित्त. प्राप्त्यर्थम् ॥ ९॥ अनेकवेदाध्यायिनां वेदवतबदुपनयनमपि प्रतिवेदं भेदेन कर्तव्य. मिति प्राप्ते उच्यते- सभ्यो वै चेदेभ्यस्साविञ्चनूच्यत इति हि ब्राह्मणम् ॥१०॥ (७) त्रिभ्य एव तु वेदेभ्यः पादं पादमदूदुहत् । सदित्यूचोऽस्थास्तावित्र्याः परमेष्ठी प्रजापतिः॥' इति (८)मनुः । ततश्चोपनयने यस्लाविया अनुवचन तन्मुखेन सर्वे वेदा अनुक्ता १ गौ०५०२.१. २. उपनयनमुक्कंइते क. पु. ३. तत्र विशेष , इति क.पु. ४ इदानीमुपलभ्यमानमुद्रितशङ्खलिखितस्मृतिपुस्तकेषु श्लोकोऽयं नोपलभ्यते । ५ विद्यार्थस्येत्यत्र पुंलिङ्गस्य विवक्षितत्वात् इत्यर्थः । ८. मनुवचनम् इति. ख. पु