पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यथा कर्माभ्यास आपस्तम्बधर्मसूत्रे [(प.९.)क. २६. वर्णाश्शुचयः पावका' इति तसृसिरप उपस्पृशेत् । तूष्णी प्रथमं स्नात्या पश्चादेतर्मन्नर्मार्जन कुर्याद ! वारुणीभिवा (१) इमं मे बरुण, 'तस्या यामि; 'त्वन्नो अग्ने' इत्येताभिरन्यैर्वा पवित्रैः (२) पवमानस्सुवर्जन' इत्येतेना. नुवाकेन (३) शुद्धवतीभिः (४) तत्समन्दायेन च कृतः (५) तावत्कृत्वोऽप उपस्पृशेत् । रहस्यप्रायश्चित्तमेतदित्याहुः ॥७॥ गर्दभेनाऽवकीर्णी नितिं पाकयज्ञेन यजेत ॥ ८॥ यो ब्रह्मचारी स्त्रियमुपेयात् सोऽवकीणी गर्दभेन निलिं यजेत पाक्यज्ञेन स्थालीपाकविधानेन । अत्र मनुः--- (६) 'अविकीर्णा तु काणेन गर्दभेन चतुपथे। पाकयज्ञविधानेन, यजेत निऋतिनिशि ॥' इति । हारीतस्तु- "स्त्रीष्ववकी निऋत्यै चतुष्पथे गर्दर्भ पशुमालभेत पाकय क्षधर्मः ण भूमौ पशुपुरोडाशश्रपणमस्ववदानः प्रचार्याऽऽज्य जुहोति 'कामाव कीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामाभिद्गुग्घोस्म्याभिद्रु ग्धोऽस्मि कामकामाय स्वाहा' इति ॥८॥ तस्य शुद्रः प्राश्नीयात् ॥ ९॥ तस्य गर्दभस्य सर्पिमविच्छिष्टं शुद्भः प्राश्नीयात् (७) तेन स मिता ब्राह्मण' मित्वस्याऽपवादः ॥ ९ ॥ मिथ्याधीतप्रायश्चित्तम् ॥ १०॥ नियमातिक्रमणाऽधीतं मिथ्याधीतम् । तदोषनिहरणाय प्रायश्चित्तं वक्ष्यते ॥१॥ सम्वत्सरमाचाहते चर्तमानो याचं यच्छे- स्वाध्याय एवोत्सृजमानो वाचमाचार्य आचार्यदारे वा भिक्षाचर्य च ॥११॥ आचार्यहिते वर्तमानो वाचंयम: स्यात् । (८)स्वाध्यायादिष्वेषु वाचमुत्सृ. १ ते सं० ४. २. ११. २. ते. ब्रा. १, ४, ८ ३ ऋ. सं. ८, ९५, ६. ५, कृत. तथोपस्पृशेत् . इति, क. पु ६. म. स्मृ. ११. ११८. ७आप, गृ. ७. १५. ८. वागुत्सर्गस्वाध्याय एव इति. ख. पु.