पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पतितधर्माः] उज्ज्वलोपेते प्रथमः प्रश्नः। तक्राधातञ्चनेन संस्कृत्य मन्थति न तेन तदुत्पनेन घृतादिना धर्मकृत्य या. गादिकं क्रियते । एवं पतितसम्बन्धेनाशुचि शुक्ल स्त्रियां निषितं शोणि. तेनातं यन्निवर्तते येन रूपेण निषाद्यते न तेन सह सम्प्रयोगो विद्यते शिष्टानाम् । अत्र चा 'शुचि शुक्ल मित्थेन 'दथापि न सेन्द्रिय पतवी' त्यस्य दूषणम् । न हि वाचनिकेऽर्थे युक्तय क्रमन्ते। तथा च समाना यामप्युत्पत्तौ पुत्र एवपतति न दुहिता । यथाऽऽह पसिष्ठः- (१) पतितोत्पन्नः पतितो भवत्यन्यत्र स्त्रियाः। सा हि परगामिनी तामरिक्थामुपेयात् । इति ॥ १४ ॥ अभीचारा(२)नुव्याहारावशुचिकराधपतनीयौ ॥ १५ ॥ अभिचार. एवाऽभीचार. । (३) उपसर्गस्य धनीति दीधः । अभीचारः श्यनादिः । अनुव्याहारः शापः । तौ ब्राह्मणविषयेपि क्रियमाणावशुचि. करावेव, न तु पतनीयौ ॥ १५ ॥ पतनीयाविति हारीतः ॥ १६ ॥ हारीतस्तु तावपि पतनीयावित्ति मन्यते ॥ १६ ॥ पत्तनीयवृत्तिस्त्वशुचिकराणां द्वादश मासान् द्वाद- शाऽर्धमासान् छादश द्वादशाहान् द्वादश सप्ताहान् द्वादश ज्यहान् द्वादश बहान् दादशाहं सप्ताहं यह यहमेकाहम् ॥ १७ ॥ अशुचिकराणामपि कर्मणां येषामाहत्य प्रायश्चित्तं नोक्तं तेषामपि प. तनीयेषु कर्मसु या वृत्ति प्रायश्चित्तं सैव प्रायश्चित्तिः। कियन्तं काल. म् द्वादश मालाघेकाहान्तम् ॥१७॥ किमविशेषेण सर्वेष्वेवाऽशुचिकरेग्वयं कालविकल्पः ? नेत्याह-- इत्यशुचिकरनिर्वेषो यथा कर्माभ्यासः ॥ १८॥ इत्येषोऽशुचिकरनिर्वेषो यथा कर्माभ्यासस्तथा वेदितव्यः । बुद्धिपूर्व सानुबन्धेऽभ्याले च भयांसं कालम्, विपरीते विपर्यय इति ॥ १८ ॥ ॥ इत्यापस्तम्बसूत्रवृत्तौ प्रथमप्रश्ने एकोनविंशी कण्डिका ॥ २९ ॥ इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तमिश्रविरचितायामु- ज्वलाया प्रथमप्रश्ने दशमः पटलः ।।१०।। १.व.व.३. २. अनुव्यवहार इति. क ३.पा.सू६.३ १२२.