पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१८५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(५.११.)क. ३२. 'सुस्नात' सित्यादिकां च स्तुतिं गुरोस्सन्निधौ बजयेत् ॥ १० ॥ आ निशाया जागरणम् ।। ११ ॥ निशा रात्रमध्यमो भागः । आ तस्मात् जागृयात् न स्वप्यात् ॥११॥ अनध्यायो निशायामन्यत्र धर्मोपदेशाच्छिष्येभ्यः॥१२॥ निशायामनध्यायः अध्ययनमध्यापनं च न कुर्थात् । शिष्येभ्यस्तु धर्मो पदेशोग्नुज्ञायते ॥ १२ ॥ सनसा वा स्वयम् ॥ १३ ॥ निशायामनध्यायस्य प्रतिप्रसव-मनसा वा स्वयं चिन्तयेदिति ।१३। ऊर्वमर्धरात्राध्यापनम् ॥ १४ ।। अयमपि प्रतिप्रसवः । निशानामपि षोडश्या नाडिकाया आरभ्या. व्यापनं भवतीति ॥१४॥ नाऽपररात्रमुत्यायाऽनध्याय इति संविशेत् ॥ १५ ॥ रात्रेस्तृतीयो भागोऽपररात्र । ऊर्ध्वमर्धरात्रादुस्थायाऽध्यापयन्नपरराने न सविशेत् न शांत । यद्यपि तस्मिन्नष्टम्यादिनध्यायः प्रातो भवति । कि पुनः स्वाध्याये । तथा च मनुः- (१) न निशान्ते परिश्रान्तो ब्रह्माऽधीत्य पुनः स्वपेत् ।' इति ॥१५॥ (२)काममपश्शयीत ॥ १६ ॥ अनेन स्तम्माापाश्रयणेनाऽऽसीनस्य स्वापोऽनुशायते । श्निसेवा. याम् । तत्र रेफलोपरछान्दसः। तथा शकारस्थ द्विवचनम् ॥ १६ ॥ मनसा वाऽधीयीत ॥ १७ ॥ अयमप्यूमर्धरात्रादुत्थायाऽध्यापयतोऽनध्यायप्राप्तावेवोच्यते। म- नसा प्राप्त प्रदेशमधीयात स्वयं चिन्तयेत् । उपाश्रित्य वा स्वप्यात् ॥१७॥ क्षुद्रान क्षुद्राचारतांश्च देशान्न सेवेत ॥ १८ ॥ क्षुद्रानल्पकान् पुरुषान्न सेवेत । क्षुद्रौनषादादिभिरधिष्ठितांश्च देशान्न सेवेत ॥ १८॥ सभास्समाजांश्च ।। १९ ॥ १. म समु ४.९९ २ कामसुपशयीत इति म, पु.