पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [ (प.१.)क.१. तथा व बौधायन:- (१,'गृहस्थो ब्रह्मचारी का योऽनश्नस्तु तपश्चरेत् । प्राणानिहोत्रलोपेन हायकोर्णी भवेत् सः ॥ इति । (२)अन्यत्र प्रायश्चित्तात् । प्रायश्चित्ते तु तदेव विधानमिति ॥ २॥ अतृप्तिश्चाऽनस्थ ॥ ३ ॥ सुहितार्थयोगे करणे षष्ठी भवति । (३)पूरणगुणसुहितार्थे ति झा. पनात् । अनेन तृप्ति न गच्छताम् । यावत्तृप्ति न भोक्तव्यम् ॥ ३ ॥ पर्बसु चोभयोरुपवासः ॥४॥ पक्षसन्धिः पर्व । इह तु सयुक्तमहगृह्यते । तेषु पर्वसूभयोईम्पत्यो रुपवासः कर्तव्यः । उपचासो भोजनलोपा ॥४॥ अविशेषादुभयोरपि कालयो. प्राप्ताबाद- औपवस्तमेव कालान्तरे भोजनम् ॥ ५ ॥ यत्कालान्तरे एकस्मिन् काले भोजन तदप्यौ()पवस्तमेव उपवास एव । (५) औपवस्तं तूपवासः' इति निघण्टुः । तदपि दिवा, न रात्रौ; श्रोते तथा दर्शनात (६) न तस्य सायमनीयादिति । तदिह (७) एवं मत ऊ'मित्यादि गृहो यदुक्तं तनत्य उपचासो व्याख्यातः ॥ ५ ॥ तृतिश्चान्नस्थ ॥ ६ ॥ पर्वसु सकृत् जानौ यावत्तृप्ति भुञ्जीथाताम् ॥ ६ ॥ पञ्चनयोः प्रियं स्थासदेतस्मिन्नहनि भुञ्जीयाताम् ॥७॥ 'एतस्मिनहनीति न बक्तव्यम् । प्रकृवत्वात । यथा तृतिश्चानस्थे' ति पर्वसु भवति, एवमिदमपि भविष्यति । किं च 'पर्वस्विति बहुव चनान्तस्य प्रकृतस्य 'एतस्मिन्नहनी थेकवचनान्तेन प्रत्यवमों नाऽतीव समासः । तस्माधवहितमपि पाणिग्रहणमहः प्रत्यवमृश्यते । एतदर्थः १.बो ध २. ७ २४ २. अय भागो ध, पुस्तके नास्ति । ३. पा. सू. २. २.११ ४. 'वसु, स्तभ्म' इत्यस्मादेवादिकाद्भावे ते स्वार्थेऽणि च सति औपवस्तमिलि रूपं, धातूनामनेकार्थत्वादभोजने वृत्तिरिति च बेदितव्यम् । ५. नामलि. का. २. ब३८ ६. आप श्री, ३. ७. आप, गृ. ७. १७.