पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.१)क.. प्रादीनां वीजस्य क्षेत्रदिशेधे कर्मविशेषे संस्कारविशेषे व क्षेत्रस्य वा कुष्या. दौ कर्मविशेष फलपरिछद्धिर्भवति । त एक ब्रीह्यादय ऊपर उपता न रोहन्ति । कुष्यादिपरिकर्मिते तु क्षेत्रे उपना स्तम्बकरयो भवन्ति । एव पुरुषेऽपि गर्माधानादिसंस्कारसम्पने द्रष्टव्यम् ॥ ४ ॥ एतेन दोषफलपरिद्विरुक्ता ॥ ५ ॥ एतेनैव न्यायेन दुष्टकर्मफलपरिधिरप्युका वेदितव्या । (१)तोहेन पठ. नीयम्-सर्ववर्णानां स्वधर्माननुष्ठान परमपरिमित दुःखम् । ततः परिवृत्ती कर्मफलशेषण दुष्टां जात्यादि कामद्रव्यान्तामधर्मानुष्ठानमिति प्रतिप. धने। तचक्रवदुभयोर्दुःस्व एव वर्तते । यथौषधिवनस्पतीनां बीज- स्य क्षेत्रकर्मविशेषामवि फलहानिरेवमिति ॥५॥ दोषफलपरिवृद्धाबुदाहरणमाह-- स्तनोऽभिशस्ता ब्राह्मणो राजन्यो वैश्यो वा परस्मि ल्लोऽपरिमित निरये वृत्ते जायते चण्डालो ब्राह्मण पोल्कसो राजन्यो वैशो वैश्यः ॥ ६ ॥ स्तेनः सुवर्णचोरः । अभिशस्तो ब्रह्महा स्तेनोऽमिशस्तो वा ब्राह्मणादिर. मुधिमल्लोकेऽपारेमने निरये दोषफलमनुभूय तस्मिन् वृत्ते परिक्षीण ब्राह्म- णश्चण्डालो जायते । शूद्रात् ब्राह्मण्यां जातश्चण्डाल', राजन्यः, पौल्कसः । शूद्रा. क्षत्रियायां जातः पुलकलः । स एव पोल्कसः । प्रज्ञादित्वादण । वैश्यो, वैको जायते(२) देणुना नर्तको वैणः ॥ ६ ॥ एतेनाऽन्ये दोषफलैः कर्मभिः परिध्वंसा दोषफलासु योनिषु जायन्ते वर्णपरिध्वंसायाम् ॥ ७ ॥ वर्णपरिध्वमा वर्णभ्यः प्रध्ययनं तस्यां वर्णपरिष्वसायाम् । यथा ब्राह्म- जादयश्चण्डालाधा जायन्ते । एतेन प्रकारेण स्तेनाभिशस्ताभ्यां अन्येऽपि दोषफलैः कर्मभिर्दोषफलासु खुकरादिषु, योनिषु जायन्ते । परिध्वंसाः स्वजातिपरिभ्रष्टा इत्यर्थः । ते तथाऽगन्तव्या इति ॥ ७ ॥ यथा चण्डालोपस्पर्शने सम्भाषायां दर्शने च दोषस्तत्र प्रायश्चित्तम् ॥८॥ १. तत्रोक्त व्यत्ययेन पठनीयम् । इति. घ. पु. २. वेणुनर्तकः स एव वैणः । इति. घ पु.