पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/१९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गृहस्थधर्माः ] उज्वलोपेते प्रथम प्रश्नः । उपसम चण्डालोप स्पर्शने दोषो भवति । तथा सम्भाषाया दर्शने च स्तमपि चण्डालग्रहणमभिसम्बध्यते । तत्र सर्वत्र प्रायश्चित्तं वक्ष्यते !!८॥ अवगाहनमयामुपस्पर्शने ॥९॥ सम्भाषायां ब्राह्मणस- म्भाषा ॥ १० ॥ दर्शन ज्योतिषां दर्शनम् ॥ ११ ॥ उपस्पर्शने सत्यवगाहनमपां प्रायश्चित्तम्। ऋजुनी उत्तरे द्वे सत्रे । अस्मिन् कर्मप्रशंसाप्रकरणे प्रायश्चिचाभिधानं स्वकर्मच्युतानां निम्दार्थम् । एवं. नाम निन्दितश्चण्डालः यस्य दर्शनऽपि प्रायश्चित्त स एव जायते स्व. कर्मव्युतो ब्राह्मण इति ॥ ९-११ ॥ इत्यास्तम्बधर्मस्थवृत्तावुज्वलायां द्वितीयप्रश्ने द्वितीया कण्डिका ॥२॥ HA.Cmd--- इति चाऽऽपस्तम्बधर्मसूत्रवृत्तौ हरदत्तविरचितायामुज्ज्वलायां द्वितीयप्रश्ने प्रथमः पटलः ॥१॥ आप.ध०२४