पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्र [(५.२)क.. येयुः । अत एव जायते-शुदाणामतिधीनां पूजार्थ ब्रीधादिक राक्षा प्रामे ग्रामे स्थापयितव्यमिति ॥ २१ ॥ नित्यमुत्सरं वासः कार्यम् ॥ २२ ॥ उपासने गुरुणा' (१.१५.१) मित्यादिना केषुचित्कालेषु यज्ञोपवीतं विहितम् । इह तु प्रकरणात् गृहस्थस्य नित्यमुत्तरं वासो धार्यमित्युच्यते ॥ अपि पा सूत्रमेवोपवीतार्थे ॥ २३ ॥ अपि वा सूत्रमेव सर्वेषामुपवीतकृत्ये भवति, न वाल एवेति नियमः । तथा च मनु (१) कार्पासमुपवीतं स्याविषस्योर्ववृतं त्रिवदिति(२) ॥ २३ ॥ यन्त्र भुज्यते तत्समूध नित्याऽवोक्ष्य तं देशम- श्रेभ्यो लेपान् सकृष्याऽद्भिः समृज्योत्तरतः शुचौ देशे रुद्राय निमयेदेवं वास्तु शिवं भावाति ॥ २४ ॥ यत्र स्थाने भुज्यते तत् समूथ समूहन्या सत्रत्यमुच्छिष्टादिकं राशी- कृत्य निहरेदयतः। निहत्य स देशमवोक्षत् । अवाक्ष्य ततोऽमत्रेभ्यः येषु पाक कृतः मान्य मत्राणि तेभ्योऽनलेपान् व्यञ्जनलेपांश्च संकष्य काष्टादित नाऽवष्य अद्भिस्ससृजेत् । संसृज्य गृहस्योत्तरतः शुची देश रुद्रा. येदमस्थिति निनयेत । एव कृते वास्तु शिव समृद्धं भवतीति ॥ २४॥ ब्रामण आचार्यः स्मथते तु ॥ २६ ॥ तुशब्दोऽवधारणार्थो मिनक्रमश्च । ब्राह्मण एव सर्वेषामाचार्यः स्म- येते धर्मशास्त्रेषु । इहापि वक्ष्यति 'स्वकर्म ब्राह्मणस्ये (२.१०.४. त्यादि । अनुवादोऽयमापदि कल्पान्तरं वक्तुम् ॥ २५ ॥ आपदि ब्राह्मणेन राजन्ये वैश्ये वाऽध्ययनम् ॥ २६ ॥ कर्तव्यमित्यध्याहार्थम् । ब्राह्मणस्याऽध्यापयितुरलाभ आपत् । तत्रा. ऽपदि ब्राह्मणेन राजन्ये वैश्य वाऽध्ययनं कर्वक्ष्यम् । न स्वनधीयानेन स्थातव्य. मा 'प्रालणेने ति वचनाद्राजन्यवैश्ययो ऽयमनुकल्पः ॥ २६ ॥ १. म, स्मृ. २. ४४. २. एतदनन्तर बौधायनस्तु कोशे सूत्र वा प्रिस्त्रियज्ञोपवीतम् इति, (१.८.५) इत्यधिकः पादः च. प.