पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आपस्तम्बधर्मसूत्रे [(प.६.)क.१४. पुनर्भवश्च कानीनस्लहोटो गूढसम्भवः । दत्तः क्रीतस्वयदा कृत्रिमश्वाऽपविद्धकः। या कचोत्पादितच पुनाख्या दश पञ्च च । अनेलेच क्रमेणैषां पूर्वानाचे परः परः । पिण्डदोऽशहरश्चेति प्रायेण स्मृतिषु स्थिताः । औरसो धर्मपत्नीजः । 'सवर्णापूर्वशास्त्रविहिताया मिति पूर्व मुक्तः । गौतमः(१)-'पितोत्सृजेत्पुत्रिकामनपत्थोऽग्नि प्रजापति चेष्टास्म. दर्थमपत्यामिति संवाद्येति । बृहस्पतिः- 'एक पचौरसः पिध्ये धने स्वामी प्रकीर्तितः ततुल्या पुत्रिका प्रोक्ता भर्तव्यास्त्वपरे स्मृताः ॥ इति । (२)पुत्रिकायां कृतायों तु यदि पुत्रोऽनुज्ञायते । समस्त्र विभागः स्यात् ज्येष्ठाता नास्ति हि स्त्रियाः॥ इति । याज्ञवल्क्य:-- (३)अपुत्रण परक्षेत्रे नियोगोत्पादितः सुतः। उभयारण्य लो रिक्थी पिण्डदाता च धर्मतः ॥ इति । अयमेक पवोत्पादयितु:जजा, क्षेत्रजस्तु क्षेत्रिणः । । वृहस्पति..--- 'पुत्रोऽथ पुत्रिकापुत्रस्स्वर्गप्राप्तिकरावुभौ । रिक्थे पिण्डाम्बुदाने च समौ सम्परिकीर्तितौ ॥ इति । काश्यपः--- सात पौनवा कन्या वर्जनीया कुलाधमाः । बाचा दत्ता मनोदत्ता कृतकौतुकमङ्गला ॥ उपक स्पर्शिता या च या च पाणिगृहीतिका। अग्निं परिगता या च पुनर्भूप्रसया च या # . कात्यायन:- क्लीवं विहाय पतितं या पुनर्लभते पतिम् । तस्यां पौनर्भयो जातः व्यक्तमुत्पादकस्य स.॥ इति । (पितृवेश्यनि कन्या तु यं पुत्रं जनयद्गहः । १.गौ, २८. ३.या,स्मू.२.१२७,