पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

राजधर्माः उज्ज्वलोपेते द्वितीयः प्रश्नः । २८७ प्रामेभ्यस्तु सर्वासु दिक्षु कोशो रहयः । ग्रामेभ्यः इति(१) यताsa. कालपरिमाणं तत्र पश्चमी वक्तव्येति पञ्चमी॥ ७॥ तत्र यन्मुध्यते तैस्तत्प्रतिदाप्यम् ॥ ८ ॥ तत्र योजनमात्रे क्रोशमात्रे वा यन्मुष्यते चोर्यते ते लियुक्ताः स्वामि भ्यस्तत्प्रतिदछू राक्षा तैस्तत् प्रतिदाप्यम् राजा तैः प्रतिदापयेदिति प्रायेण इन्त्योष्टय वकारं पठन्ति ॥ ८॥ धाम्य शुल्कमवहारयेत् ॥ ९ ॥ तत्र गौतमः- (२) विंशतिभागश्शुल्कः पण्ये' इति । यणिभिर्विक्रीयते हिङ्ग्वादि, तस्य विंशतितमं भागं राजा गृहीयात् । तस्य शुल्क इति संचा। एष धार्यः धर्म्य शुल्कः । तमधिकृतैरेवाऽवहारयेत् ग्राहयेदिति । मूलादिषु विशेषस्तैनेवोक्ता-(३) भूलफलपुष्पौषधिमधुमांसतणेन्धानानां धाष्टि- क्य'मिति ॥९॥ अकरः श्रोत्रियः॥१०॥ श्रोत्रिय. करं न दाप्यः । अन्ये दाप्योः ॥१०॥ सर्ववर्णानां च स्त्रियः ॥ ११ ॥ अकराः । वर्णग्रहणात प्रतिलोमादिस्त्रियो दायाः ॥ ११ ॥ कुमाराश्च प्राक् व्यञ्जनेभ्यः॥ १२॥ व्यञ्जनानि इमरवादीनि । यावत्तानि नोत्पधन्ते तावदकराः ॥ १२ ॥ ये च विद्यार्थी वसन्ति ! १३ ॥ विद्यामुद्दिश्य ये गुरुषु वसन्ति ते जातव्यञ्जना अप्य समाप्तवेदा अकराः॥१३॥ तपस्विनश्च ये धर्मपराः ॥ १४ ॥ तपस्विनः कृच्छ्चान्द्रायणादिप्रवृत्ताः । धर्मपरा , अफलाकाङ्गिणः नित्यनैमित्तिकधर्मनिरताः। धर्मपरा इति किम् ? ये अभिचारकामा मन्त्र. सिद्धये तपस्तप्यन्ते ते अकरा मा भूवनिति ॥१४॥ १. पा. सू. (वा) १. ४. ३१. २. गो. ध १०. २६. ३. गो. घ. १०.२५.