पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एतत्युस्तकाष्टकमवलम्ब्य संशोध्य मुद्रितमपीदं पुस्तकमन्ततः पुरुष- स्वभावसुलभया कयाचिदशुद्धिसन्तत्याऽपरित्यक्तमेव पर्वर्तीति तदपनुत्त- येऽशुद्धसंशोधनं ग्रन्थान्ते सन्नियोजितम् । प्रथमप्रश्नीयस्याऽष्टमपटला- स्मकस्याऽध्यात्मपटलस्याऽपरा काचियाख्या श्रीमच्छङ्करभगवत्पादाचार्य- प्राणीता अनन्तशयनग्रन्थमालायां पूर्व मुद्रिताऽपि अध्येतृसौकर्यार्थमन्त्रैवोज्व- लया साकं पुनर्मुद्रिता । यद्यपि व्याख्याया अस्याः शङ्करभगवत्पादीयत्वेऽ- त्रैव तथोल्लेखनमृते नाऽन्यत्किञ्चन प्रमाणमुपलभ्यते, नाऽपि तदीयन्या- ख्याशैल्याऽन्यत्र स्थितया सहेयं संवदति, तथाऽपि यावत्तदनुरोधि विरोधि वा प्रमाणमुपलभामहे तावदस्मिन्विषये जोषंभावमेव शरणं समुचितं मन्वानौ तूष्णीमास्वहे । सूत्रप्रणेतुः श्रीमदापस्तम्बमहर्षेः श्रीमिश्रहरदत्ताचार्यस्य चेतिवृत्त- विषये यदुक्तमस्माभिरापस्तम्बगृह्यसूत्रभूमिकायां, न ततोऽधिक विशेष वक्तुं पार्यतेऽस्मद्धस्तगतामैतिहासिकसामग्रीमवलम्ब्य, परन्तु-हरदत्ताचार्याः मद्र- देशान्तर्गतचोलदेशनिवासिनः द्राविडभाषाभाषिणश्चत्यवगम्यते तदीयैरेव वचनैः । ते हि-यथावर्ष प्रजा दानं दूरदर्शनं मनोजवता' ( आप. धर्म. २-२३--७) इति सूत्रव्याख्यानावसरे दूरदर्शनोदाहरणार्थ यस्य क- स्यचिद्देशस्योपादाने प्रसक्ते, 'चोलेष्ववस्थितास्तदैव हिमवन्तं दिदृक्षरन्' इति चोलदेशमेवोपाददते । एवं स्त्रीभ्यस्सर्ववर्णेभ्यः' ( आप. धर्म. २- २९-१६) इति सूत्रे 'द्राविडाः कन्याः मेषस्थे सवितर्यादित्य- पूजामाचरन्तीति द्राविडाचारमेव प्रमाणयन्ति । एवमेव गौतमधर्म- सूत्रव्याख्यायां मिताक्षरायामपि(१) 'बालदेशान्तरितप्रजितानामसपि ण्डानां सद्यश्शौचम्' (गौ. ध, १४--४४ ) इत्याशौचप्रकरणस्थं सूत्रं व्याचक्षाणाः 'अनुष्ठानमपि चोलदेशे प्रायेणैवम्' (२, इति चो- लदेशाचारमेव प्रमाणयन्ति । एवं तत्रैव 'मौजी ज्या मौर्वी मेखला क्रमेणे' (१) इमे एव हरदत्ताचार्याः गौतमधर्मसूत्रव्याख्यातार इति निरूपितमापस्त- म्बगृह्यसूत्रम्मिकायाम् । तत् ततोऽवगन्तव्यम् । (२) गौतमधर्मसूत्रव्याख्यायां मिताक्षरायां भद्रपुरे तैलङ्गाक्षरमुद्रितायां ११९ पृष्ठे २३ पङ्क्तौ द्रष्टव्यम् ।