पृष्ठम्:आपस्तम्बधर्मसूत्रम्.pdf/६०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ब्रह्मचारिधर्माः] उज्वलाते प्रथम प्रश्नः । (१)मातरं पितरमाचार्यमग्नीश्च गृहाणि च रिक्त- पाणिनॊपगच्छेद्राजानं चेन्न श्रुतमिति ॥ २३॥ तस्मिन्गुरोवृत्तिः ॥ २४ ॥ तस्मिन्नन्तेवासिनि गुरोर्वृत्तिः । वृतेः प्रकारो वक्ष्यते ॥ २३ ॥ २४ ॥ पुत्रमिवैनमनुकाङ्क्षन सर्वधर्मेष्वनपच्छादयमानः सुयुक्तो विद्यां ग्राहयेत् ॥ २५ ॥ एन शिभ्यं पुत्रमिव(२) अस्याऽभ्युदयः स्यादिति अनुक्कासन सर्वेषु धर्मेषु किञ्चिदप्य नपच्छादयमान अगहन सुयुक्तः सुष्टक्वहितः तत्परो भूत्वा विद्या माहयेत् ॥ २५॥ न चैनमध्ययनविध्नेनात्मार्थपरुन्ध्यादनापत्सु॥२६॥ न चैन शिष्यमध्ययनविश्नेनाऽऽत्मप्रयोजनेष्वनापत्सूपरन्न्यात। (३)उपरो. धः अस्वतन्त्रीकरणम् । 'अनापत्स्वि तिवचनादापधध्ययनविधातेना. ऽप्युपरोधे न दोषः ॥ २६॥ अन्तेवास्यनन्तेवासी भवति विनिहितात्मा गुराचनपुणमापद्यमानः ॥ २७ ॥ 'आपचमान' इत्यन्त वितण्यर्थः । योऽन्तेवासी विनिहितारमा योग. चार्ययो(४)विविधं निहितात्मा गुरावनैपुणमापादयति-नाउनेनाऽयं प्रदेशः सम्यगुक्त इति, सोऽन्तेवासी न भवति । स त्याज्य इत्यर्थः(५)। अपर आह-योऽन्तेवासी बामनाकर्मभिरनैपुणमापद्यमानो गुरौ वि. सदृशं निहितात्मा भवति अनुरूप न शुश्रूषते सोऽन्तेवासी न भवतीति॥२७॥ आचार्योऽप्यनाचार्यों भवति श्रुतात्परिहरमाणा२८॥ श्राचार्योऽप्यनाचार्यो भवतीति, त्याज्य इत्यर्थः । किं कुर्वन् ? श्रुतात्परिहरमा. ण: तेन तेन व्याजेन विद्याप्रदानमकुर्वन् ॥ २८ ॥ १. इर्द सूत्र क. पुस्तक एवं दृश्यते । नान्यत्र । २. अभ्यासादिषु इति छ. पु. ३. उपरोधः स्वतन्त्रीकरणम्. इति. ड. पु. ४. विधिवत् इति. ख. पु.। ५. “अत्र मनुः-धर्मार्थों यत्र न स्यातां शुश्रूषा वापि तद्विधा । तत्र विधा न वहन्या शुभे बीजमिवोषरे इति-"हत्यधिकः पाठो दृश्यते स. पुस्तके आप.ध. ७