पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अर्थद्रव्यविरोधेऽर्थो बली-(परि ३-४६) » तयैवानुपूर्या (६-३-३९) १ १ द्रव्यसंस्कारविरोधे > » » (६-३-३८) अथ कर्माण्याचारा- (आप गृ स्) आचारादृह्यमाणेषु (६-२-३०) दित्यादि इतं नैयमिकं हेतदृणसंस्तुतम् (वासिष्ठम् ) सोमविद्याप्रजमृणवाक्येन (६-२-३१) इत्यादिरूपेणापस्तम्बकल्पं तस्यान्यस्य च गृहं चानुवदन् ततोर्वोऽचीनोऽवगम्यते । षष्ठेऽध्याये ५१ २-२७-२८ ६-३-१-७ ६-३-८-१० एवम् ; अधिकारिणं प्रथमेऽध्याये का. १-२५ सू जै यागहोमभेदम् २६-३० नित्यान्यनुष्ठेयानि + २७-४१ » » साङ्गकाम्यानुष्ठानम् ४२ प्रायश्चित्तसाफल्यम् » ४३ मन्त्रशब्दार्थम् ४५ /> यजुर्लक्षणम् ४६ अध्याहारहेतुम् ४७ / मन्त्रेयतानिर्णयम् = ४८ : : मन्त्रकर्मसंबन्ध- ,, ४९-५३ , , ६-३-9 ११ १) २-१-३७ ); २-१-४८ २-१-४७ १२-३-२५ २-१-४१ उपश्चरणम् बर्हिश्शब्दशक्तिम् » प्रकृतिविकृत्यर्थता , ५४-५५ » » ५६ > १-४-११ ७३ ११ ६-८-९ प्रतिनिधिविचार ~ ८६-१०० ~ अर्थद्रव्यादिबला- » १०१-१०४ » » ६-३-१३-४१ ६-३-३९