पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः पृष्ठसख्या (वृ) आतञ्चनक्रियैका द्रव्य भित्राय्येकवचनान्तमात्रप्रवृत्तिः, न 322 ( 29 C पत्नी मन्त्रावृत्ति आतञ्चनप्रकोर ऐक्योपपत्तिश्च आवृत्तिहेतपपत्ति, अनावृत्यु- 322 पपत्तिः (भा) शाखापवित्रमन्त्रे तन्त्रम्, वत्सापाकरणादौ विशेषः, 323 गोसस्कारे तन्त्रम् (वृ) कृतचिह्नवत्सापाकरणम्, गोसंस्कारसिद्धिः 323 (भा) दोहे विशेष:, आतञ्चनभेदः, संसादनीयपात्राणि देशः, 324 संसादनभेदश्च (वृ) दोहविशेषविवरणम्, प्रकृत आतञ्चननंद.. आरण्याशन 324 पक्षान्तरम् (सादने) वर्जनादौ हेतुः (भा) वाग्यम, पक्षभेदश्व, कर्तव्यान्तर विशेषश्च, लिङ्गवचना- 325 विवक्षा तद्वेतवः औषधार्थत्वोपपादनम्, लिङ्गवचनाविवक्षाफलानि सामान्याभिधानविवक्षाहेतु भाष्योक्तांववाहेतुविवरणम् (भा) क्वचिदृहपक्षः, पवित्राविसर्गदाहासादने (भा) (वृ) सङ्ख्याविशेषाविवक्षा 327 ( वृ) उद्दे न्यायः तत्स्थलम्, भाग्यदर्शितवेदाग्रविभाग विशेष., 37 दोहासादने विशेष. 27 (भा) प्रैषद्दोमयोः कालः विशेषश्च, इतरतवहस्कृत्ये विशेषः 328 श्वस्सादनप्रणय ननिनयनप्रोक्षणप्रहरणान्तपवित्राविसर्गाभि- 328 घारणाभिमर्शनेषु विशेषः 7 अनावाहने हेतुः, अन्याविकारहेतु वर्हिष्येव निनयने हेतु: 328 केचिदितिपक्षे हेतु: (भा) दोहदेवतावाहनादि, वरणादौ विशेषः

320

(वृ) अविकृतमित्यतः परं शेषपूरणम्, अभिघारण मन्त्रः, देवता 329 नाम, शेषपदार्थ. (भा) प्रयोगेऽस्मिन् वर्ज्यवर्ज्याविषये पक्षान्तरम् 330 वर्ज्यावर्ज्यनिर्णय परतत्पक्षीयन्यायः अत्र सदुपयुक्तहेतु- 330 विवरणादि 325 326 >