पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया (भा) अत्र विषये उपदेशपक्षः 29 स्विष्टकृद्भक्षे दोहे च विशेषः उपांशुयाजविरहस्तद्धेतुश्च, योऽस्ति. अत्राग्नीषोमीय दघितद्धर्माः तत्र विशेषश्च 353 दाक्षायणय शेऽग्नीषोमीये मानम्, तत्र दधिनद्धर्मप्राप्तयादि- 335 विशेपोपपत्तिः (भा) अप्रैन्द्रयांग विशेषः 336 (वृ) प्राप्तिहेतुः निवृत्त्युपपत्तिः 336 (बृ) अत्रैन्द्रयागे दधिधर्माणामुपयोगोपपत्तिः, द्वारं जातमिति 336 39 (भा) जाया तब्दार्थ • भाष्यभावः. (भा) सान्नाय्ययागेऽत्र नोपांशुयाजविकृतप्रयोगः अनृतनिषेधे विषयादिः 44 CI फोडशी खण्डिका || (भा) उपक्रमविरमणयोर्विशेषः (वृ) (भा) "" अत्रासोमयाजिनोऽग्नीषोमी- विधेस्तात्पर्य, उक्के जायापदार्थे मानोपपत्ती पृष्ठसख्या 332 भाष्य स्थविशेषविवरणं एवंविधव्यवस्थास्थलं फलं च सप्तदशी खण्डिका 341 (भा) दाक्षायणशब्दार्थः ऐडादधादिशब्दार्थः निर्वचनफलं च ब्रह्मवरणे कर्ता तत्र कारण च, ब्रह्मिष्ठपदार्थः, जपे वृतकर्तृ- 342 कत्वोक्तिफलम् 334 335 337 338 339 339 340 340 उभयपदार्थः, ब्रह्मिष्ठपदार्थविवरणम् 342 आसन नियमः काल. पक्षान्तरं च वाग्यमने विषयविशेषः 343 अमन्त्रवत्स्वपि क्वचिद्वाग्यमतं, तूष्णीकानां मानसत्वं 343 तद्धेतुश्च (वृ) केचिदितिपक्षे उपपत्तिः, तूष्णीकानां प्राजापत्यत्वमानसत्व- 343 योरुपपत्तिः विशेषश्च शानजुपपत्तिः, प्रणवायुश्चैस्त्वकाल' 344