पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया (बृ) वर्तमानसामप्यिार्थकत्वे फलम (भा) भाष्यदर्शितकालग्रहणौचित्यं उच्चैस्त्वादिव्यवस्था च अष्टादशी खण्डिका 345 (१) प्रसवप्रतिवचनयोः प्रणवादित्वे मानम् (भा) प्राशित्रप्रक्षणमन्त्रे तन्त्रता तद्धेतुपक्षान्तरम् 346 ( वृ) प्राशित्रप्रेक्षण मन्त्रसकृत्ये सदृष्टान्तोपपत्तिः, मन्त्रावृत्ति- 346 पक्षारायः C11 "" (भा) अभ्यवनयनमन्त्रोच्चारणव्यवस्थातद्धेत एकोनविशी खण्डिका " 347 , निनयने विशेष अभ्यात्मनिनयनप्रकार ब्रह्मभागभक्षण- 348 कालः प्रमाणं च 349 (घृ) अभ्यात्मपदार्थ, भक्षणकाललाभः भाष्याभिमतार्थविशेषश्च 318 (भा) अभिमर्शनप्रैषयोः कर्ता, भिन्नामिमन्त्रण विशेष: भाष्याक्तसमुञ्चर्याववरणम् 319 उपस्थानमन्त्रयोरपेक्षित रूपभेद, कचित्तन्त्रं, विहिततोक्ति 350 भाव: पक्षान्तरं च. भाष्यदर्शिततन्त्रहेतुविवरणं, विह्नितत्वोक्तेः प्रयोजनविवर- 350 (भा) (वृ) अयजत इति भाव्यभावः 39 णम् पक्षान्तराशयः, उपदेशपक्षाशयः विंशी खण्डका तुरीयः प्रश्नः - 352-436. द्वितीययजमानशब्दफलम् पृष्ठसंख्या 344 344 , 352 352

35:3

तृतीयप्रयोजन औचित्यं शाखान्तरसमानन्यायता च 353 भाष्योक्तद्वितीय प्रयोजनोपपत्तिः, योजना, तृतीयप्रयोजन :358 औचित्यं, समानन्यायोपपादनम्. (भा) कचिहत्विजोऽपि नियमः, दक्षिणादानकामने यजमानधर्म: 361 क्वचिदन्यस्यापि. द्वितीयं प्रयोजनं, तृतीयं प्रयोजनम् 351