पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१०३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया (वृ) दक्षिणादानस्य यजमानधर्मत्वोपपत्तिः (भा) प्रत्यगाशीमन्त्राणां प्रमाणानपेक्षं याजमानत्वम् अकरणोदाहरणं, क्वचित्प्रत्यगाशिषोऽध्याध्वर्यवा. 22 C111 355 प्रमाणानपेक्षत्वे हेतुः, अकरणमन्त्रः, प्रत्यगाशिष इत्यादि- 355 सूत्रार्थः "" आध्वर्यवत्वे हेतुः, आध्वर्यवप्रत्यगाशीर्मन्त्राः 356 (भा) जपोपस्थानानुमन्त्रणानां व्यवस्थापकं, वपनविधर्नियाम- 366 कता फलं शब्दार्थश्च (वृ) भाष्यदर्शितनियमोदाहरणं, कालमात्रनियमविधित्वं यदि- 356 " 27 शब्दभावश्च (भा) (पर्वणि चेति) चशब्दार्थविवरण यज्ञाङ्गत्वादिपक्षाः, सूत्रे न- 357 खोपलक्षणं च. (वृं) सूत्रे लोमग्रहणस्यांपलक्षणता सूत्रार्थश्च (भा) वपनस्यैच्छिकत्व, वपनोत्तरं स्नानं, यक्ष्यमाणपदभावश्च (वृ) कामशब्दफलं, उपस्पर्शनकालप्रदर्शनाशय, आवृत्तिहेतुः (भा) एतदुपस्पर्शनवत्तया संग्राह्यकर्माणि उपदेशमतं मानं च अग्निहोत्रे नोपस्पर्शनं, यक्ष्यमाणत्वकृतोपस्पर्शनकालः 2 पृष्ठसख्या 355 355 ... 357 358 358 359 359 पश्वादिषूपस्पर्शन कालः, दर्विहोमसाधारण्येनोपस्पर्शन - 359 . ♥ प्रापकम् अग्निहोत्र तदभावोपपादनं पुरस्तात्मणयनादुपस्पर्शने हेतूप- 360 पादनम् (भा) सूत्रोक्तजपस्य क्वचिल्लोप., अलोपपक्ष सम्भवी ऊहः 361 (बृ) भाष्योक्तजपलोपनिदानं, ऊहे दृष्टान्तः 361 (भा) विकृतिषु विवक्षितार्थीपलक्षणप्रकारः, क्वचिदुपलक्षकशब्द- 362 विशेषाः (वृ) प्रसक्तविरोधपरिहारोपलक्षणतानिर्वाहः, उपलक्षकनिर्णय- 362 लिङ्गम्, (भा) अन्तराशब्दार्थसम्बन्धिनौ, अन्वाहितजपाङ्गि, इमामित्या- 363 दिलोप. क्वचित् समुदायशब्दैरपि क्वचिदुपलक्षणं, उपदेशमतम् ... 363