पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१०५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषया CV पृष्ठसंख्या ध्याने व्यवस्था फलतो जपव्यवस्था च, भाष्यविवरणं सूत्रार्थ- 371 विशेषध (भा) आदित्योपस्थानान्तकर्मणोऽङ्गत्वं कचित्तदभावश्च, व्रत- 372 स्वरूपम्. (बृ) व्रतोपायनाङ्गत्वोपपत्यादि, भाष्यपूरणं तदुपपत्तिः भष्यकार- 372 पक्षध (भा) व्रतोपायनस्वरूपादि, परिस्तरणे पक्षान्तरम् 373 (वृ) एवंत्रिधाभिसन्धिजपसहकृतोपस्थाने मानं, जपस्य सन्नि- 373 योग शिष्टता (भा) परिस्तरणपक्षेषु सर्वेषु ग्राजमानमस्त्येव इह भाषमास - 374 निषेधविषयः (वृ) याजमाननिवृत्तिहेतुविवरणं, विशेषविषयतानिदानम् (भा आङर्थानुरोधेन ऐच्छिक विशेषलाभः (वृ) 374 375 अभ्यनुशातभक्षणविवरणम् 375 " आमार्गादित्युक्तिहेतुः यथाकामभक्ष्यात्यन्ताभक्ष्यविशेषलाभः 375 (भा) कचिदद्भिस्सहाशनविकल्पः क्वचिदत्यन्त मेवानशनस् (वृ) अत्यन्तानशन निषेधश्रुतिः अपामपि प्रातर्यक्ष्यमाणद्रव्यत्वा- 376 376 दनशनम्. (भा) विकृतेरपि द्वथहकालत्वमस्ति, प्रकृतवतशब्दार्थः 377 (बृ) भाष्याशयोपपत्तिः उपदेशपक्षश्च, ब्रह्मचर्यव्रतसिद्धस्य पुन- 377 वचनतात्पर्यम् १ तृतीया खण्डिका 378 (भा) (देवा देवेष्विति) अस्मिन्जपे पक्षान्तरम् (वृ) अन्ये चात्र शाखिनः 378 (भा) सद्यस्कालायामलोपोऽस्या हेतुश्च, कर्मणि परमात्मप्रीत्यर्थ - 379 त्वानुसंधानम् (वृ) सद्यस्कालायामलोपनिर्वाहः, परमात्मस्वप्रीत्यर्थस्वकर्तृत्व- 379 ध्यानपूर्वककरणे मानम् (भा) अध्वर्युयजमानाभ्यां ब्रह्मवरणं उपवेशनक्रमश्च 381