पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१०६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CVI विषया पृष्ठसंख्या (वृ) ब्रह्मवरणस्योभयकर्तृकत्वे हेतुः सूत्रे ब्रह्मयजमानोपवेशन- 381 विधिहेतुः , (भा) हविरभिमन्त्रणे अवृत्यनावृत्तिपक्षौ, पात्राभिमर्शनाभिमन्त्रण- 382 पक्षौ (वृ) हविरभिमकाणाना वृत्तिपक्षाशयः, आवृत्तिपक्षाशय भाष्य - 382 स्थाङर्थः प्रकृतो मन्त्रश्च (भा) वाग्यमने पक्षौ निर्देशोपपत्तिश्च यज्ञयोगस्य सर्वप्रधानार्थत्व- 383 पक्षस्तद्धेतुश्च (वृ) चाग्यमने विशेषः वापक्षभाष्येऽर्थद्वयं त्र सर्वप्रधानार्थत्वपक्षाशयः 383 383 (भा) ऑपदेशिकपक्ष. सर्वशब्दाशयश्च 38.4 ( वृ) न च पुनरिति भाष्यार्थे विवरणम्, उपदेशपक्षाशय- 384 विवरणम चतुर्थी खण्डिका (भा) समन्त्रका मन्त्रकहियमाणसाधारण मार्भमन्त्रणम् ( वृ) तूष्णीहरणऽपि याजमानसत्त्वम् (भा) उत्कराभिग्रहणे क्वचित्सकृत्त्वम् (वृ) वरुणप्रघासोत्कगभिग्रहणसकृत्त्वहेतु. (भा) अभिमन्त्रणपौर्वापर्यानुगुण सूत्रविवरणम् " वर्तमानसमीपभूतविवक्षाग्राह्याध्याहरण साध्यावतरणम् 385 38.5 386 386 .387 387 पञ्चमी खण्डिका (भा) उभौ जपत इत्यनयोरर्थविवक्षयापर्यवसितार्थः 388 (वृ) सूत्रारूढत्वं भाष्यार्थस्य 388 389 (भा) परिधीयमानानित्युक्तिफलम् प्रत्येकाभिमन्त्रणपक्षः (वृ) भाष्यस्थवहुवचनपदार्थ सर्वानुमन्त्रणतानिर्वाहा, आवृत्ति 380 पक्षाशयः (भा) अग्नियोगस्सामान्यनोको विशेषरूपो विवक्षितः प्रकरणाम्नानेऽपि नाहवनीयार्थता व्याहृतीनाम 23 ( वृ) ब्राह्मणे पाठरूपयोगोक्तया तदुभयविधित्वसभवः अग्निहोत्रादिषु विनियोगकण्ठोक्तिः भाष्यकृभिमता षष्ठी खण्डिका 27 .390

300
  • 39)

390