पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१०७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

CV11 विषया पृष्ठसंख्य (भा) क्वचित् ( अयं प्रस्तर) इत्येतन्मन्त्राभाव, मन्त्रप्रवृत्ति- 391 स्थलं च जुहूसादनाधिकरणम्, विवक्षितबहुवचनव्यक्तिः तत्फलं च 391 (भा) जुहूसादनपक्षेऽपि मन्त्रावृत्तिस्तद्धेतुश्च क्वचिदूहः 392 392 श्रुतेः स्तुत्यनुवादत्वात् पुनरासादनशब्दाच मन्त्रानिवृत्ति - 392 रनूहश्च प्रायणीयादौ सप्तमी खण्डिका (भा) जुहाधनुमन्त्रणोपस्थानयोर्विकल्पः 394 (वृ) 394 तत्र सूत्रकारसमतिः उपस्थाने विशेषश्च (भा) तृप्तिरसीत्यादर्मन्त्रस्यानुवृत्तिस्तद्धेतुश्च आज्यामर्शन- 395 स्वरूपं च (वृ) मन्त्रावृत्तिहेतुविवरणम्, मन्त्रावृत्तेरभिमर्शनस्थानीयत्वो 395 पपत्तिः (भा) मन्त्रस्य साधारण्यनिर्वाहः अमिमर्शने विशेषश्च 396 आज्याभिमर्शने पक्षभेद तद्धेतुश्च साधारण्यादिहेतु: अभि- 396 मन्त्रण तन्त्रणापि क्वचित् अष्टमी खण्डिका (भा) दशहोत्रादीनामङ्गिनिर्णायकम् 397 (वृ) भाष्यदर्शितचोदनोदाहरणम्, समिध्यमानवत्या निवृत्तिः 397 पक्षान्तरं च (भा) देवा इत्यादि मन्त्रप्रवृत्तिनिवृत्ती पक्षान्तरं च निवृत्तयनिवृत्तिहेतू चतुरङ्गनिर्देशः, प्रयाजाद्यनुमन्त्रणे विशेष. निवृत्तिपक्षाशयविवरणम्, अनुमन्त्रणावर: चतुर्होत्रा सह एको ममेत्यादर्व्यवस्थायां पक्षभेदः ( बृ) (भा) 398 398 399 399 400 400 "" 400 उपदेशमंत सर्वत्र समुञ्चयोपपत्तिः (भा) पञ्चहोतुस्तन्त्रताहेतुः, तत्र दृष्टान्तश्च उपांशुयाजसामान्ये 401 दब्धिमन्त्रः (भा) (वृ) भाष्यदर्शितमतिभेदविवरणम्, क्वचिद्विकल्पस्यैवेष्टताच , .