पृष्ठम्:आपस्तम्बीयं श्रौतसूत्रम्.djvu/१०९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विषयाः पृष्ठसंख्या. (वृ) व्यूहनस्य तदङ्गताप्रनिषेधहेतु, वाजवतीजपे चातुस्स्वर्यम् +11 (भा) उजित्युपस्थांन मतिभेद: 412 उपांशुदेवताया उज्जित्युपस्थानसमर्थनम् (बू) (भा) (वृ) CIX 412 प्रस्तर प्रहरणानुमन्त्रणावृत्तिः क्वचित् अनुमन्त्रणास्याग्नि- 413 संस्काररूपता तत्फल च प्रस्तरप्रहरणकालभेदात्तन्मन्त्रावृत्ति, बिमोकस्याग्निसंस्कार - 413 रूपता (भा) व्यवधानेऽप्यनुमन्त्रणं सिध्यति व्यवधानेऽप्यनुमन्त्रणसाधनम् (वृ) द्वादशी खण्डिका ५ 415 (भा) काम्याकाम्यसाधारणानुमन्त्रणम् (घ) भाष्यदर्शितसाधारण्यनिर्वाहः 415 (भा) क्वचिदनुहेनोपहवो याजमानं च, अभिध्यानपक्षयो अभि +16 मर्शन विशेषः क्वचित् 416 (वृ) अनूहनोपहवोपपत्तिः, अभिध्यानपक्षभदोपपत्तिः (भा) मुर्खावमार्गे पक्षभदेन प्रवृत्तिनिवृत्त्यादि 417 (वृ) 417 अभिमर्शनावृत्त्युपपत्तिः फलीकरणहोमाङ्गत्वहेतुविवरणम्, सवनीयेष्वावृत्तिपक्षोप- 447 पादनम् (भा) (इद हविरिति) क्वन्त्रित्म्वाहाकारान्त. पक्षान्तरं च (वृ) यत्कामयते इति सूत्रभागाशयः उपदेशपक्षाभिमतो हेतुः त्रयोदशी खण्डिका 414 414 9000 118 418 419 (भा) (भूत्रस्थ) सान्नाय्यपदग्राह्यार्थः (वृ) निषेधबीजं निषिद्धसाजात्यातिदेशः 419 (भा) कपालाद्वासनऽध्वर्युसाहित्यम्, विष्णुक्रमे विशेषः, आहव- 420 नीयातिक्रमनिषेधस्य निर्विशयो विषय. , (कृ) साहित्योपपत्तिः जप चातुस्वर्यं च क्रमविशेषे मानम्, 420 विषयप्रदर्शनभाष्याशयः (भा) मन्त्रान्ते क्रमणादिप्रतिषेधः 421